सर्वाष् टीकाः ...{Loading}...
०१ सं मा सिञ्चन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
सं मा सिञ्चन्तु मरुतः
सं पूषा सं बृहस्पतिः ।
सं मायम् अग्निः सिञ्चतु
प्रजया च धनेन च
दीर्घम् आयुष् कृणोतु मे ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं मा सिञ्चन्तु मरुतः
सं पूषा सं बृहस्पतिः ।
सं मायम् अग्निः सिञ्चतु
प्रजया च धनेन च
दीर्घम् आयुष् कृणोतु मे ॥
सर्वाष् टीकाः ...{Loading}...
०२ सिञ्चन्त्व् आदित्याः सम्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) सिञ्चन्त्व् आदित्याः
सं मा सिञ्चन्त्व् अग्नयः ।
इन्द्रः सम् अस्मान् सिञ्चतु (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) सिञ्चन्त्व् आदित्याः
सं मा सिञ्चन्त्व् अग्नयः ।
इन्द्रः सम् अस्मान् सिञ्चतु (…) ॥
सर्वाष् टीकाः ...{Loading}...
०३ सिञ्चन्त्व् अरुषाः सम्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) सिञ्चन्त्व् अरुषाः
सम् अर्का ऋषयश् च ये ।
पूषा सम् (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) सिञ्चन्त्व् अरुषाः
सम् अर्का ऋषयश् च ये ।
पूषा सम् (…) ॥
सर्वाष् टीकाः ...{Loading}...
०४ सिञ्चन्तु गन्धर्वाप्सरसः सम्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) सिञ्चन्तु गन्धर्वाप्सरसः
सं मा सिञ्चन्तु देवताः ।
भगः सम् (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) सिञ्चन्तु गन्धर्वाप्सरसः
सं मा सिञ्चन्तु देवताः ।
भगः सम् (…) ॥
सर्वाष् टीकाः ...{Loading}...
०५ सिञ्चन्तु पृथिवीः सम्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) सिञ्चन्तु पृथिवीः
सं मा सिञ्चन्तु या दिवः ।
अन्तरिक्षं सम् (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) सिञ्चन्तु पृथिवीः
सं मा सिञ्चन्तु या दिवः ।
अन्तरिक्षं सम् (…) ॥
सर्वाष् टीकाः ...{Loading}...
०६ सिञ्चन्तु प्रदिशः सम्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) सिञ्चन्तु प्रदिशः
सं मा सिञ्चन्तु या दिशः ।
आशा सम् (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) सिञ्चन्तु प्रदिशः
सं मा सिञ्चन्तु या दिशः ।
आशा सम् (…) ॥
सर्वाष् टीकाः ...{Loading}...
०७ सिञ्चन्तु नद्यः सम्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) सिञ्चन्तु नद्यः
सं मा सिञ्चन्तु सिन्धवः ।
समुद्रः सम् (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) सिञ्चन्तु नद्यः
सं मा सिञ्चन्तु सिन्धवः ।
समुद्रः सम् (…) ॥
सर्वाष् टीकाः ...{Loading}...
०८ सिञ्चन्तु कृषयः सम्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) सिञ्चन्तु कृषयः
सं मा सिञ्चन्त्व् ओषधीः ।
सोमः सम् (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) सिञ्चन्तु कृषयः
सं मा सिञ्चन्त्व् ओषधीः ।
सोमः सम् (…) ॥
सर्वाष् टीकाः ...{Loading}...
०९ सं मा सिञ्चन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
सं मा सिञ्चन्तु या आपः
सं मा सिञ्चन्तु वृष्टयः ।
सरस्वती सम् अस्मान् सिञ्चतु
प्रजया च धनेन च
दीर्घम् आयुष् कृणोतु मे ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं मा सिञ्चन्तु या आपः
सं मा सिञ्चन्तु वृष्टयः ।
सरस्वती सम् अस्मान् सिञ्चतु
प्रजया च धनेन च
दीर्घम् आयुष् कृणोतु मे ॥