सर्वाष् टीकाः ...{Loading}...
०१ प्रति त्यं चारुम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्रति त्यं चारुम् अध्वरं
गोपीथाय प्र हूयसे ।
मरुद्भिर् अग्न आ गहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रति त्यं चारुम् अध्वरं
गोपीथाय प्र हूयसे ।
मरुद्भिर् अग्न आ गहि ॥
सर्वाष् टीकाः ...{Loading}...
०२ नहि देवो न
विश्वास-प्रस्तुतिः ...{Loading}...
नहि देवो न मर्त्यो
महस् तव क्रतुं परः (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
नहि देवो न मर्त्यो
महस् तव क्रतुं परः (…) ॥
सर्वाष् टीकाः ...{Loading}...
०३ ये महो रजसो
विश्वास-प्रस्तुतिः ...{Loading}...
ये महो रजसो विदुर्
विश्वे देवासो अद्रुहः (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये महो रजसो विदुर्
विश्वे देवासो अद्रुहः (…) ॥
सर्वाष् टीकाः ...{Loading}...
०४ ये शुभ्रा घोरवर्पसः
विश्वास-प्रस्तुतिः ...{Loading}...
ये शुभ्रा घोरवर्पसः
सुक्षत्रासो रिशादसः (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये शुभ्रा घोरवर्पसः
सुक्षत्रासो रिशादसः (…) ॥
सर्वाष् टीकाः ...{Loading}...
०५ य उग्रा अर्कम्
विश्वास-प्रस्तुतिः ...{Loading}...
य उग्रा अर्कम् आनृचुर्
अनाधृष्टास ओजसा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
य उग्रा अर्कम् आनृचुर्
अनाधृष्टास ओजसा (…) ॥
सर्वाष् टीकाः ...{Loading}...
०६ ये नाकस्याधि रोचने
विश्वास-प्रस्तुतिः ...{Loading}...
ये नाकस्याधि रोचने
दिवि देवास आसते (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये नाकस्याधि रोचने
दिवि देवास आसते (…) ॥
सर्वाष् टीकाः ...{Loading}...
०७ य ईङ्खयन्ति पर्वतान्
विश्वास-प्रस्तुतिः ...{Loading}...
य ईङ्खयन्ति पर्वतान्
तिरः समुद्रम् ओजसा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
य ईङ्खयन्ति पर्वतान्
तिरः समुद्रम् ओजसा (…) ॥
सर्वाष् टीकाः ...{Loading}...
०८ आ ये तन्वन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
आ ये तन्वन्ति रश्मिभिस्
तिरः समुद्रम् अर्णवम् (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ ये तन्वन्ति रश्मिभिस्
तिरः समुद्रम् अर्णवम् (…) ॥
सर्वाष् टीकाः ...{Loading}...
०९ अभि त्वा पूर्वपीतये
विश्वास-प्रस्तुतिः ...{Loading}...
अभि त्वा पूर्वपीतये
सृजामि सोम्यं मधु (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभि त्वा पूर्वपीतये
सृजामि सोम्यं मधु (…) ॥
सर्वाष् टीकाः ...{Loading}...
१० आ यन्तु मरुतो
विश्वास-प्रस्तुतिः ...{Loading}...
आ यन्तु मरुतो गणै
स्तुता दधतु नो रयिम् (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ यन्तु मरुतो गणै
स्तुता दधतु नो रयिम् (…) ॥
सर्वाष् टीकाः ...{Loading}...
११ आ त्वा कण्वा
विश्वास-प्रस्तुतिः ...{Loading}...
आ त्वा कण्वा अहूषत
गृणन्ति विप्र ते धियः ।
मरुद्भिर् अग्न आ गहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ त्वा कण्वा अहूषत
गृणन्ति विप्र ते धियः ।
मरुद्भिर् अग्न आ गहि ॥