०१७

सर्वाष् टीकाः ...{Loading}...

०१ प्रति त्यं चारुम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रति त्यं चारुम् अध्वरं
गोपीथाय प्र हूयसे ।
मरुद्भिर् अग्न आ गहि ॥

०२ नहि देवो न

विश्वास-प्रस्तुतिः ...{Loading}...

नहि देवो न मर्त्यो
महस् तव क्रतुं परः (…) ॥

०३ ये महो रजसो

विश्वास-प्रस्तुतिः ...{Loading}...

ये महो रजसो विदुर्
विश्वे देवासो अद्रुहः (…) ॥

०४ ये शुभ्रा घोरवर्पसः

विश्वास-प्रस्तुतिः ...{Loading}...

ये शुभ्रा घोरवर्पसः
सुक्षत्रासो रिशादसः (…) ॥

०५ य उग्रा अर्कम्

विश्वास-प्रस्तुतिः ...{Loading}...

य उग्रा अर्कम् आनृचुर्
अनाधृष्टास ओजसा (…) ॥

०६ ये नाकस्याधि रोचने

विश्वास-प्रस्तुतिः ...{Loading}...

ये नाकस्याधि रोचने
दिवि देवास आसते (…) ॥

०७ य ईङ्खयन्ति पर्वतान्

विश्वास-प्रस्तुतिः ...{Loading}...

य ईङ्खयन्ति पर्वतान्
तिरः समुद्रम् ओजसा (…) ॥

०८ आ ये तन्वन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

आ ये तन्वन्ति रश्मिभिस्
तिरः समुद्रम् अर्णवम् (…) ॥

०९ अभि त्वा पूर्वपीतये

विश्वास-प्रस्तुतिः ...{Loading}...

अभि त्वा पूर्वपीतये
सृजामि सोम्यं मधु (…) ॥

१० आ यन्तु मरुतो

विश्वास-प्रस्तुतिः ...{Loading}...

आ यन्तु मरुतो गणै
स्तुता दधतु नो रयिम् (…) ॥

११ आ त्वा कण्वा

विश्वास-प्रस्तुतिः ...{Loading}...

आ त्वा कण्वा अहूषत
गृणन्ति विप्र ते धियः ।
मरुद्भिर् अग्न आ गहि ॥