सर्वाष् टीकाः ...{Loading}...
०१ महाकण्ठं करीषजम् ऊबध्यादम्
विश्वास-प्रस्तुतिः ...{Loading}...
महाकण्ठं करीषजम्
ऊबध्यादम् अनाहुतिम् ।
ओष्ठः कोकमुखश् च यस्
तान् इतो नाशयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
महाकण्ठं करीषजम्
ऊबध्यादम् अनाहुतिम् ।
ओष्ठः कोकमुखश् च यस्
तान् इतो नाशयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०२ रामदन्तम् अवदलं प्रहालम्
विश्वास-प्रस्तुतिः ...{Loading}...
रामदन्तम् अवदलं
प्रहालम् अहिनासिकम् ।
उपवर्तं बलाहकं
खेलं गर्दभनादिनं
गृध्रं हस्त्यायनं
तान् (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
रामदन्तम् अवदलं
प्रहालम् अहिनासिकम् ।
उपवर्तं बलाहकं
खेलं गर्दभनादिनं
गृध्रं हस्त्यायनं
तान् (…) ॥
सर्वाष् टीकाः ...{Loading}...
०३ प्रमृश्यादिनम् अभ्यमं भीमहस्तम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्रमृश्यादिनम् अभ्यमं
भीमहस्तं मरीमृशम् ।
त्रस्ताक्षं मृद्वङ्गुलिं
नखोग्रं दन्तवीर्यं
तान् (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रमृश्यादिनम् अभ्यमं
भीमहस्तं मरीमृशम् ।
त्रस्ताक्षं मृद्वङ्गुलिं
नखोग्रं दन्तवीर्यं
तान् (…) ॥
सर्वाष् टीकाः ...{Loading}...
०४ पर्यन्यम् अभिपापदं जिगीषमाणम्
विश्वास-प्रस्तुतिः ...{Loading}...
पर्यन्यम् अभिपापदं
जिगीषमाणं रूपकम् ।
अथो शलल्यं शेवलं
तान् (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
पर्यन्यम् अभिपापदं
जिगीषमाणं रूपकम् ।
अथो शलल्यं शेवलं
तान् (…) ॥
सर्वाष् टीकाः ...{Loading}...
०५ तण्डम् अग्रेतुण्डिकम् अलिंशम्
विश्वास-प्रस्तुतिः ...{Loading}...
तण्डम् अग्रेतुण्डिकम्
अलिंशम् उत वत्सपम् ।
दामग्रन्थिं सनिस्रसम्
अरण्येयं चार्म्येयं
तान् (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
तण्डम् अग्रेतुण्डिकम्
अलिंशम् उत वत्सपम् ।
दामग्रन्थिं सनिस्रसम्
अरण्येयं चार्म्येयं
तान् (…) ॥
सर्वाष् टीकाः ...{Loading}...
०६ इदं यज् जानुकेशवम्
विश्वास-प्रस्तुतिः ...{Loading}...
इदं यज् जानुकेशवं
रक्षश् चरत्य् आसुरं
बहिः प्रयुतम् इच्छति ।
अंसून् पांस्यूंश् च केश्यान्
अरायाञ् छ्वकिष्किणस्
तान् इतो नाशयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं यज् जानुकेशवं
रक्षश् चरत्य् आसुरं
बहिः प्रयुतम् इच्छति ।
अंसून् पांस्यूंश् च केश्यान्
अरायाञ् छ्वकिष्किणस्
तान् इतो नाशयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०७ यः कुमाराञ् जनस्यात्ति
विश्वास-प्रस्तुतिः ...{Loading}...
यः कुमाराञ् जनस्यात्ति
तरुणान् दास आसुरः ।
अरायः केश्य् अघलो
यो जनान् हन्त्य् अत्ति च
तम् इतो नाशयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यः कुमाराञ् जनस्यात्ति
तरुणान् दास आसुरः ।
अरायः केश्य् अघलो
यो जनान् हन्त्य् अत्ति च
तम् इतो नाशयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०८ हिराक्षो नाम गेह्यो
विश्वास-प्रस्तुतिः ...{Loading}...
हिराक्षो नाम गेह्यो
ऽरायो नाम सूर्तहा ।
तम् इतो नाशयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
हिराक्षो नाम गेह्यो
ऽरायो नाम सूर्तहा ।
तम् इतो नाशयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०९ वितूलं भस्वम् आखिदम्
विश्वास-प्रस्तुतिः ...{Loading}...
वितूलं भस्वम् आखिदं
वनक्रोशं च रोरुहम् ।
आमादं प्रयुतैषणं
पर्युन्दानं परिद्रवं
वृकस्य न्यञ्चं गङ्गणं
तान् इतो नाशयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
वितूलं भस्वम् आखिदं
वनक्रोशं च रोरुहम् ।
आमादं प्रयुतैषणं
पर्युन्दानं परिद्रवं
वृकस्य न्यञ्चं गङ्गणं
तान् इतो नाशयामसि ॥