सर्वाष् टीकाः ...{Loading}...
०१ अस्मान् उदीच्या दिशः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) अस्मान् उदीच्या दिशः (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) अस्मान् उदीच्या दिशः (…) ॥
सर्वाष् टीकाः ...{Loading}...
०२ अस्मान् ध्रुवाया दिशः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) अस्मान् ध्रुवाया दिशः (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) अस्मान् ध्रुवाया दिशः (…) ॥
सर्वाष् टीकाः ...{Loading}...
०३ यो ऽस्मान् ऊर्ध्वाया
विश्वास-प्रस्तुतिः ...{Loading}...
यो ऽस्मान् ऊर्ध्वाया दिशो ऽघायुर् अभिदासात् ।
एतत् स ऋच्छाद् अश्मवर्म नो ऽस्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो ऽस्मान् ऊर्ध्वाया दिशो ऽघायुर् अभिदासात् ।
एतत् स ऋच्छाद् अश्मवर्म नो ऽस्तु ॥
सर्वाष् टीकाः ...{Loading}...
०४ प्राच्यै दिशे स्वाहा
विश्वास-प्रस्तुतिः ...{Loading}...
प्राच्यै दिशे स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्राच्यै दिशे स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०५ दक्षिणायै दिशे स्वाहा
विश्वास-प्रस्तुतिः ...{Loading}...
दक्षिणायै दिशे स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
दक्षिणायै दिशे स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०६ प्रतीच्यै दिशे स्वाहा
विश्वास-प्रस्तुतिः ...{Loading}...
प्रतीच्यै दिशे स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रतीच्यै दिशे स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०७ उदीच्यै दिशे स्वाहा
विश्वास-प्रस्तुतिः ...{Loading}...
उदीच्यै दिशे स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
उदीच्यै दिशे स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०८ ध्रुवायै दिशे स्वाहा
विश्वास-प्रस्तुतिः ...{Loading}...
ध्रुवायै दिशे स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
ध्रुवायै दिशे स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०९ ऊर्ध्वायै दिशे स्वाहा
विश्वास-प्रस्तुतिः ...{Loading}...
ऊर्ध्वायै दिशे स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऊर्ध्वायै दिशे स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
१० दिवे स्वाहा
विश्वास-प्रस्तुतिः ...{Loading}...
दिवे स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
दिवे स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
११ अन्तरिक्षाय स्वाहा
विश्वास-प्रस्तुतिः ...{Loading}...
अन्तरिक्षाय स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
अन्तरिक्षाय स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
१२ पृथिव्यै स्वाहा
विश्वास-प्रस्तुतिः ...{Loading}...
पृथिव्यै स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
पृथिव्यै स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
१३ पृथिव्यै स्वाहा
विश्वास-प्रस्तुतिः ...{Loading}...
पृथिव्यै स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
पृथिव्यै स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
१४ अन्तरिक्षाय स्वाहा
विश्वास-प्रस्तुतिः ...{Loading}...
अन्तरिक्षाय स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
अन्तरिक्षाय स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
१५ दिवे स्वाहा
विश्वास-प्रस्तुतिः ...{Loading}...
दिवे स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
दिवे स्वाहा ॥