सर्वाष् टीकाः ...{Loading}...
०१ वृषायम् अंशुर् वृषभाय
विश्वास-प्रस्तुतिः ...{Loading}...
वृषायम् अंशुर् वृषभाय गृह्यते
वृषायम् उग्रो नृचक्षसे ।
दिव्यो नर्यो ऽचिक्रदन्
महन् नामर्षभस्य यत् ककुत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
वृषायम् अंशुर् वृषभाय गृह्यते
वृषायम् उग्रो नृचक्षसे ।
दिव्यो नर्यो ऽचिक्रदन्
महन् नामर्षभस्य यत् ककुत् ॥
सर्वाष् टीकाः ...{Loading}...
०२ विषुवान् विष्णो भव
विश्वास-प्रस्तुतिः ...{Loading}...
विषुवान् विष्णो भव
त्वं यो नृपतिर् मम ।
अथो इन्द्र इव देवेभ्यो
वि ब्रवीतु जनेभ्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
विषुवान् विष्णो भव
त्वं यो नृपतिर् मम ।
अथो इन्द्र इव देवेभ्यो
वि ब्रवीतु जनेभ्यः ॥
सर्वाष् टीकाः ...{Loading}...
०३ मनुष्येभ्यो वि ब्रवीतु
विश्वास-प्रस्तुतिः ...{Loading}...
मनुष्येभ्यो वि ब्रवीतु
सजूर् इन्द्रेण मेदिना ।
अग्निश् च तुभ्यं साहन्त्यो
राष्ट्रं वैश्वानरो दधत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
मनुष्येभ्यो वि ब्रवीतु
सजूर् इन्द्रेण मेदिना ।
अग्निश् च तुभ्यं साहन्त्यो
राष्ट्रं वैश्वानरो दधत् ॥
सर्वाष् टीकाः ...{Loading}...
०४ यस्यायं भाग ऋषभ
विश्वास-प्रस्तुतिः ...{Loading}...
यस्यायं भाग ऋषभ
इन्द्राय परिणीयते ।
स हन्तु शत्रून् आयतो
अथो हन्तु परायतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्यायं भाग ऋषभ
इन्द्राय परिणीयते ।
स हन्तु शत्रून् आयतो
अथो हन्तु परायतः ॥
सर्वाष् टीकाः ...{Loading}...
०५ स हन्ता शत्रोर्
विश्वास-प्रस्तुतिः ...{Loading}...
स हन्ता शत्रोर् भवतु
हन्ता भवतु दोधताम् ।
विशाम् अह प्रणीर् अयद्
अग्रम् उद्भिन्दताम् असत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
स हन्ता शत्रोर् भवतु
हन्ता भवतु दोधताम् ।
विशाम् अह प्रणीर् अयद्
अग्रम् उद्भिन्दताम् असत् ॥
सर्वाष् टीकाः ...{Loading}...
०६ आयुष्मन्तं वर्चस्वन्तम् अथो
विश्वास-प्रस्तुतिः ...{Loading}...
आयुष्मन्तं वर्चस्वन्तम्
अथो अधिपतिं विशाम् ।
अस्याः पृथिव्याश् चेत्तारम्
इमम् इन्द्रर्षभं कृणु ॥
मूलम् ...{Loading}...
मूलम् (GR)
आयुष्मन्तं वर्चस्वन्तम्
अथो अधिपतिं विशाम् ।
अस्याः पृथिव्याश् चेत्तारम्
इमम् इन्द्रर्षभं कृणु ॥
सर्वाष् टीकाः ...{Loading}...
०७ यः सुशृङ्गः सुककुदः
विश्वास-प्रस्तुतिः ...{Loading}...
यः सुशृङ्गः सुककुदः
कल्याणो बर्हिर् आसदत् ।
कार्षीवणप्रजानेन
ऋषभेण यजामहे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यः सुशृङ्गः सुककुदः
कल्याणो बर्हिर् आसदत् ।
कार्षीवणप्रजानेन
ऋषभेण यजामहे ॥
सर्वाष् टीकाः ...{Loading}...
०८ ऋषभेण यजमाना अक्रूरेणेव
विश्वास-प्रस्तुतिः ...{Loading}...
ऋषभेण यजमाना
अक्रूरेणेव सर्पिषा ।
मृधश् च सर्वा इन्द्रेण
पृतनाश् च सहामहे ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऋषभेण यजमाना
अक्रूरेणेव सर्पिषा ।
मृधश् च सर्वा इन्द्रेण
पृतनाश् च सहामहे ॥
सर्वाष् टीकाः ...{Loading}...
०९ यं तुभ्यं भागम्
विश्वास-प्रस्तुतिः ...{Loading}...
यं तुभ्यं भागम् ऋषभं
देवाः केवल्यं ददुः ।
तेन वृत्राणि जङ्घनः
शत्रूंश् च जह्य् आहवे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यं तुभ्यं भागम् ऋषभं
देवाः केवल्यं ददुः ।
तेन वृत्राणि जङ्घनः
शत्रूंश् च जह्य् आहवे ॥
सर्वाष् टीकाः ...{Loading}...
१० जहि शत्रून् वि
विश्वास-प्रस्तुतिः ...{Loading}...
जहि शत्रून् वि मृधो नुदस्व
कृष्याः संभूतो असि वीर्यावान् ।
इन्द्राय भागं परि त्वा नयाम
उरुर् नो लोको अपृतन्यो अस्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
जहि शत्रून् वि मृधो नुदस्व
कृष्याः संभूतो असि वीर्यावान् ।
इन्द्राय भागं परि त्वा नयाम
उरुर् नो लोको अपृतन्यो अस्तु ॥
सर्वाष् टीकाः ...{Loading}...
११ घृतवृद्ध घृताहुत सहस्रशृङ्ग
विश्वास-प्रस्तुतिः ...{Loading}...
घृतवृद्ध घृताहुत
सहस्रशृङ्ग सुष्टुत ।
घृताहवन दीदिहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
घृतवृद्ध घृताहुत
सहस्रशृङ्ग सुष्टुत ।
घृताहवन दीदिहि ॥
सर्वाष् टीकाः ...{Loading}...
१२ यो घृतेनाभिघारित उग्रो
विश्वास-प्रस्तुतिः ...{Loading}...
यो घृतेनाभिघारित
उग्रो जैत्राय तिष्ठसि ।
स नः सङ्कासु पारय
पृतनासाह्येषु च ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो घृतेनाभिघारित
उग्रो जैत्राय तिष्ठसि ।
स नः सङ्कासु पारय
पृतनासाह्येषु च ॥