००९

सर्वाष् टीकाः ...{Loading}...

०१ वृषायम् अंशुर् वृषभाय

विश्वास-प्रस्तुतिः ...{Loading}...

वृषायम् अंशुर् वृषभाय गृह्यते
वृषायम् उग्रो नृचक्षसे ।
दिव्यो नर्यो ऽचिक्रदन्
महन् नामर्षभस्य यत् ककुत् ॥

०२ विषुवान् विष्णो भव

विश्वास-प्रस्तुतिः ...{Loading}...

विषुवान् विष्णो भव
त्वं यो नृपतिर् मम ।
अथो इन्द्र इव देवेभ्यो
वि ब्रवीतु जनेभ्यः ॥

०३ मनुष्येभ्यो वि ब्रवीतु

विश्वास-प्रस्तुतिः ...{Loading}...

मनुष्येभ्यो वि ब्रवीतु
सजूर् इन्द्रेण मेदिना ।
अग्निश् च तुभ्यं साहन्त्यो
राष्ट्रं वैश्वानरो दधत् ॥

०४ यस्यायं भाग ऋषभ

विश्वास-प्रस्तुतिः ...{Loading}...

यस्यायं भाग ऋषभ
इन्द्राय परिणीयते ।
स हन्तु शत्रून् आयतो
अथो हन्तु परायतः ॥

०५ स हन्ता शत्रोर्

विश्वास-प्रस्तुतिः ...{Loading}...

स हन्ता शत्रोर् भवतु
हन्ता भवतु दोधताम् ।
विशाम् अह प्रणीर् अयद्
अग्रम् उद्भिन्दताम् असत् ॥

०६ आयुष्मन्तं वर्चस्वन्तम् अथो

विश्वास-प्रस्तुतिः ...{Loading}...

आयुष्मन्तं वर्चस्वन्तम्
अथो अधिपतिं विशाम् ।
अस्याः पृथिव्याश् चेत्तारम्
इमम् इन्द्रर्षभं कृणु ॥

०७ यः सुशृङ्गः सुककुदः

विश्वास-प्रस्तुतिः ...{Loading}...

यः सुशृङ्गः सुककुदः
कल्याणो बर्हिर् आसदत् ।
कार्षीवणप्रजानेन
ऋषभेण यजामहे ॥

०८ ऋषभेण यजमाना अक्रूरेणेव

विश्वास-प्रस्तुतिः ...{Loading}...

ऋषभेण यजमाना
अक्रूरेणेव सर्पिषा ।
मृधश् च सर्वा इन्द्रेण
पृतनाश् च सहामहे ॥

०९ यं तुभ्यं भागम्

विश्वास-प्रस्तुतिः ...{Loading}...

यं तुभ्यं भागम् ऋषभं
देवाः केवल्यं ददुः ।
तेन वृत्राणि जङ्घनः
शत्रूंश् च जह्य् आहवे ॥

१० जहि शत्रून् वि

विश्वास-प्रस्तुतिः ...{Loading}...

जहि शत्रून् वि मृधो नुदस्व
कृष्याः संभूतो असि वीर्यावान् ।
इन्द्राय भागं परि त्वा नयाम
उरुर् नो लोको अपृतन्यो अस्तु ॥

११ घृतवृद्ध घृताहुत सहस्रशृङ्ग

विश्वास-प्रस्तुतिः ...{Loading}...

घृतवृद्ध घृताहुत
सहस्रशृङ्ग सुष्टुत ।
घृताहवन दीदिहि ॥

१२ यो घृतेनाभिघारित उग्रो

विश्वास-प्रस्तुतिः ...{Loading}...

यो घृतेनाभिघारित
उग्रो जैत्राय तिष्ठसि ।
स नः सङ्कासु पारय
पृतनासाह्येषु च ॥