सर्वाष् टीकाः ...{Loading}...
०१ सहस्व यातुधानान् सहस्व
विश्वास-प्रस्तुतिः ...{Loading}...
सहस्व यातुधानान्
सहस्व यातुधान्यः ।
सहस्व सर्वा रक्षांसि
सहमानास्य् ओषधे ॥
मूलम् ...{Loading}...
मूलम् (GR)
सहस्व यातुधानान्
सहस्व यातुधान्यः ।
सहस्व सर्वा रक्षांसि
सहमानास्य् ओषधे ॥
सर्वाष् टीकाः ...{Loading}...
०२ सहमाने सहस्वति सहन्त्य्
विश्वास-प्रस्तुतिः ...{Loading}...
सहमाने सहस्वति
सहन्त्य् अहमुत्तरे ।
उताहम् अस्मि सासहिः
सासहे वः सदान्वाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सहमाने सहस्वति
सहन्त्य् अहमुत्तरे ।
उताहम् अस्मि सासहिः
सासहे वः सदान्वाः ॥
सर्वाष् टीकाः ...{Loading}...
०३ या सहमाना चरसि
विश्वास-प्रस्तुतिः ...{Loading}...
या सहमाना चरसि
सासहान इवर्षभः ।
सदान्वाघ्नी रक्षोघ्नी
सा त्वम् उग्रास्य् ओषधे ॥
मूलम् ...{Loading}...
मूलम् (GR)
या सहमाना चरसि
सासहान इवर्षभः ।
सदान्वाघ्नी रक्षोघ्नी
सा त्वम् उग्रास्य् ओषधे ॥
सर्वाष् टीकाः ...{Loading}...
०४ खेले है लम्बनस्तनि
विश्वास-प्रस्तुतिः ...{Loading}...
खेले है लम्बनस्तनि
नश्येतः प्रामुतः पत ।
न त्वाम् अविव्यचद् इह-
-उक्षेव शृङ्गवच् छिरः ॥
मूलम् ...{Loading}...
मूलम् (GR)
खेले है लम्बनस्तनि
नश्येतः प्रामुतः पत ।
न त्वाम् अविव्यचद् इह-
-उक्षेव शृङ्गवच् छिरः ॥
सर्वाष् टीकाः ...{Loading}...
०५ असुवाने बहुपुत्रे अनन्तर्वे
विश्वास-प्रस्तुतिः ...{Loading}...
असुवाने बहुपुत्रे
अनन्तर्वे महोदरि ।
पथास्मत् सत्वरे त्वं
शर्करा बप्सती चर ॥
मूलम् ...{Loading}...
मूलम् (GR)
असुवाने बहुपुत्रे
अनन्तर्वे महोदरि ।
पथास्मत् सत्वरे त्वं
शर्करा बप्सती चर ॥
सर्वाष् टीकाः ...{Loading}...
०६ ये ऽरायाश् चरथ
विश्वास-प्रस्तुतिः ...{Loading}...
ये ऽरायाश् चरथ
पाकस्येच्छन्त आसुतिम् ।
तान् अग्ने कृष्णवर्तने
तीक्ष्णशृङ्गोदृषन्न् इहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये ऽरायाश् चरथ
पाकस्येच्छन्त आसुतिम् ।
तान् अग्ने कृष्णवर्तने
तीक्ष्णशृङ्गोदृषन्न् इहि ॥
सर्वाष् टीकाः ...{Loading}...
०७ अदो यद् दारु
विश्वास-प्रस्तुतिः ...{Loading}...
अदो यद् दारु प्लवते
सिन्धोर् मध्ये अपूरुषम् ।
तद् आ रभस्व दुर्हणो
तेन याहि परस्तरम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अदो यद् दारु प्लवते
सिन्धोर् मध्ये अपूरुषम् ।
तद् आ रभस्व दुर्हणो
तेन याहि परस्तरम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ यस्या जनित्रम् इष्टर्गा
विश्वास-प्रस्तुतिः ...{Loading}...
यस्या जनित्रम् इष्टर्गा
अदृष्टाः क्रिमयः प्लुषयः ।
तस्यै बलासपत्न्यै
नमस् कृणोमि कुष्ठ्यै ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्या जनित्रम् इष्टर्गा
अदृष्टाः क्रिमयः प्लुषयः ।
तस्यै बलासपत्न्यै
नमस् कृणोमि कुष्ठ्यै ॥
सर्वाष् टीकाः ...{Loading}...
०९ शर्वपुत्रे भवपत्नि यातुभ्रात्रि
विश्वास-प्रस्तुतिः ...{Loading}...
शर्वपुत्रे भवपत्नि
यातुभ्रात्रि सदान्वे ।
तस्याद्धि पुत्रान् भ्रातॄंश् च
यत्र त्वा विनयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
शर्वपुत्रे भवपत्नि
यातुभ्रात्रि सदान्वे ।
तस्याद्धि पुत्रान् भ्रातॄंश् च
यत्र त्वा विनयामसि ॥