सर्वाष् टीकाः ...{Loading}...
०१ कश्यपश् च सुपर्णश्
विश्वास-प्रस्तुतिः ...{Loading}...
कश्यपश् च सुपर्णश् च
यन् मरीच्याम् अतिष्ठताम् ।
सुपर्णः पर्य् अवापश्यत्
समुद्रे भूमिम् आवृताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
कश्यपश् च सुपर्णश् च
यन् मरीच्याम् अतिष्ठताम् ।
सुपर्णः पर्य् अवापश्यत्
समुद्रे भूमिम् आवृताम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ यां सुपर्णः पर्यपश्यद्
विश्वास-प्रस्तुतिः ...{Loading}...
यां सुपर्णः पर्यपश्यद्
अन्तर् महत्य् अर्णवे ।
तां सूकर त्वं मायया
त्रिः समुद्राद् उद् आभरः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यां सुपर्णः पर्यपश्यद्
अन्तर् महत्य् अर्णवे ।
तां सूकर त्वं मायया
त्रिः समुद्राद् उद् आभरः ॥
सर्वाष् टीकाः ...{Loading}...
०३ यं समुद्राद् उदभरो
विश्वास-प्रस्तुतिः ...{Loading}...
यं समुद्राद् उदभरो
भूमिं सूकर मायया ।
सैषा विषस्य दूषण्य्
अस्मै भवतु भेषजी ॥
मूलम् ...{Loading}...
मूलम् (GR)
यं समुद्राद् उदभरो
भूमिं सूकर मायया ।
सैषा विषस्य दूषण्य्
अस्मै भवतु भेषजी ॥
सर्वाष् टीकाः ...{Loading}...
०४ अच्युता हिरण्येन या
विश्वास-प्रस्तुतिः ...{Loading}...
अच्युता हिरण्येन
या सत्ये अधितिष्ठति ।
तस्यास् ते विश्वधायसो
विषदूषणम् उद् भरे ॥
मूलम् ...{Loading}...
मूलम् (GR)
अच्युता हिरण्येन
या सत्ये अधितिष्ठति ।
तस्यास् ते विश्वधायसो
विषदूषणम् उद् भरे ॥
सर्वाष् टीकाः ...{Loading}...
०५ यस्याः कुलायम् इत्य्
विश्वास-प्रस्तुतिः ...{Loading}...
यस्याः कुलायम् इत्य् एका ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्याः कुलायम् इत्य् एका ॥
सर्वाष् टीकाः ...{Loading}...
०६ यस्या भूम्या उपजीका
विश्वास-प्रस्तुतिः ...{Loading}...
यस्या भूम्या उपजीका
गृहं कृण्वत आत्मने ।
तस्यास् ते विश्वधायसो
विषदूषणम् उद् भरे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्या भूम्या उपजीका
गृहं कृण्वत आत्मने ।
तस्यास् ते विश्वधायसो
विषदूषणम् उद् भरे ॥
सर्वाष् टीकाः ...{Loading}...
०७ यस् त्वा भूमे
विश्वास-प्रस्तुतिः ...{Loading}...
यस् त्वा भूमे ऽन्वविन्दद्
यस् त्वा भूम उदाभरत् ।
तयोः सहस्रधामन्न्
अहं नामानि जग्रभ ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस् त्वा भूमे ऽन्वविन्दद्
यस् त्वा भूम उदाभरत् ।
तयोः सहस्रधामन्न्
अहं नामानि जग्रभ ॥
सर्वाष् टीकाः ...{Loading}...
०८ यानि त इन्द्रो
विश्वास-प्रस्तुतिः ...{Loading}...
यानि त इन्द्रो अकृणोद्
भूमे नामानि वृत्रहा ।
तानि ते बभ्रोः सं विद्म
सेहैधि विषदूषणी ॥
मूलम् ...{Loading}...
मूलम् (GR)
यानि त इन्द्रो अकृणोद्
भूमे नामानि वृत्रहा ।
तानि ते बभ्रोः सं विद्म
सेहैधि विषदूषणी ॥
सर्वाष् टीकाः ...{Loading}...
०९ यानि ते मरुतश्
विश्वास-प्रस्तुतिः ...{Loading}...
यानि ते मरुतश् चक्रुर्
यानि सप्तर्षयो विदुः ।
विश्व आदित्या यां विदुः
सा भूमिर् विषदूषणी ॥
मूलम् ...{Loading}...
मूलम् (GR)
यानि ते मरुतश् चक्रुर्
यानि सप्तर्षयो विदुः ।
विश्व आदित्या यां विदुः
सा भूमिर् विषदूषणी ॥