००७

सर्वाष् टीकाः ...{Loading}...

०१ कश्यपश् च सुपर्णश्

विश्वास-प्रस्तुतिः ...{Loading}...

कश्यपश् च सुपर्णश् च
यन् मरीच्याम् अतिष्ठताम् ।
सुपर्णः पर्य् अवापश्यत्
समुद्रे भूमिम् आवृताम् ॥

०२ यां सुपर्णः पर्यपश्यद्

विश्वास-प्रस्तुतिः ...{Loading}...

यां सुपर्णः पर्यपश्यद्
अन्तर् महत्य् अर्णवे ।
तां सूकर त्वं मायया
त्रिः समुद्राद् उद् आभरः ॥

०३ यं समुद्राद् उदभरो

विश्वास-प्रस्तुतिः ...{Loading}...

यं समुद्राद् उदभरो
भूमिं सूकर मायया ।
सैषा विषस्य दूषण्य्
अस्मै भवतु भेषजी ॥

०४ अच्युता हिरण्येन या

विश्वास-प्रस्तुतिः ...{Loading}...

अच्युता हिरण्येन
या सत्ये अधितिष्ठति ।
तस्यास् ते विश्वधायसो
विषदूषणम् उद् भरे ॥

०५ यस्याः कुलायम् इत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्याः कुलायम् इत्य् एका ॥

०६ यस्या भूम्या उपजीका

विश्वास-प्रस्तुतिः ...{Loading}...

यस्या भूम्या उपजीका
गृहं कृण्वत आत्मने ।
तस्यास् ते विश्वधायसो
विषदूषणम् उद् भरे ॥

०७ यस् त्वा भूमे

विश्वास-प्रस्तुतिः ...{Loading}...

यस् त्वा भूमे ऽन्वविन्दद्
यस् त्वा भूम उदाभरत् ।
तयोः सहस्रधामन्न्
अहं नामानि जग्रभ ॥

०८ यानि त इन्द्रो

विश्वास-प्रस्तुतिः ...{Loading}...

यानि त इन्द्रो अकृणोद्
भूमे नामानि वृत्रहा ।
तानि ते बभ्रोः सं विद्म
सेहैधि विषदूषणी ॥

०९ यानि ते मरुतश्

विश्वास-प्रस्तुतिः ...{Loading}...

यानि ते मरुतश् चक्रुर्
यानि सप्तर्षयो विदुः ।
विश्व आदित्या यां विदुः
सा भूमिर् विषदूषणी ॥