सर्वाष् टीकाः ...{Loading}...
०१ मधुमन् मे निक्रमणम्
विश्वास-प्रस्तुतिः ...{Loading}...
मधुमन् मे निक्रमणं
मधुमन् मे परायणम् ।
वाचा मधुमद् उद्यासम्
अक्ष्यौ मे मधुसंदृशी ॥
मूलम् ...{Loading}...
मूलम् (GR)
मधुमन् मे निक्रमणं
मधुमन् मे परायणम् ।
वाचा मधुमद् उद्यासम्
अक्ष्यौ मे मधुसंदृशी ॥
सर्वाष् टीकाः ...{Loading}...
०२ माम् अनु प्रसारयन्
विश्वास-प्रस्तुतिः ...{Loading}...
माम् अनु प्रसारयन्
मम पत्तो निपेदिवान् ।
अथो मे पुनर् आयतो
अक्ष्यौ कामेन शुष्यताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
माम् अनु प्रसारयन्
मम पत्तो निपेदिवान् ।
अथो मे पुनर् आयतो
अक्ष्यौ कामेन शुष्यताम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ वशा मधुघ ते
विश्वास-प्रस्तुतिः ...{Loading}...
वशा मधुघ ते माता-
-उक्षा भ्रातर्षभः पिता ।
धेन्वा अधि प्रजातो ऽसि
राजा सन् मधुमत्तमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
वशा मधुघ ते माता-
-उक्षा भ्रातर्षभः पिता ।
धेन्वा अधि प्रजातो ऽसि
राजा सन् मधुमत्तमः ॥
सर्वाष् टीकाः ...{Loading}...
०४ वृषाणं वृष्ण्यावन्तं सोमपृष्ठम्
विश्वास-प्रस्तुतिः ...{Loading}...
वृषाणं वृष्ण्यावन्तं
सोमपृष्ठं दिवि श्रितम् ।
इन्द्राण्य् अग्र आभरन्
मधुघं भगाय कम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
वृषाणं वृष्ण्यावन्तं
सोमपृष्ठं दिवि श्रितम् ।
इन्द्राण्य् अग्र आभरन्
मधुघं भगाय कम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ पितुभोजनो मधुघः शौष्कास्यो
विश्वास-प्रस्तुतिः ...{Loading}...
पितुभोजनो मधुघः
शौष्कास्यो हृदयाय कम् ।
स मा मधुनानक्तु
यथाहं कामये तथा ॥
मूलम् ...{Loading}...
मूलम् (GR)
पितुभोजनो मधुघः
शौष्कास्यो हृदयाय कम् ।
स मा मधुनानक्तु
यथाहं कामये तथा ॥
सर्वाष् टीकाः ...{Loading}...
०६ सिन्धुप्रजानो मधुघो अश्व
विश्वास-प्रस्तुतिः ...{Loading}...
सिन्धुप्रजानो मधुघो
अश्व इव नीयते जनाꣳ अनु ।
स मा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
सिन्धुप्रजानो मधुघो
अश्व इव नीयते जनाꣳ अनु ।
स मा (…) ॥
सर्वाष् टीकाः ...{Loading}...
०७ मधुमती सिनीवाली मधुना
विश्वास-प्रस्तुतिः ...{Loading}...
मधुमती सिनीवाली
मधुना मा सम् उक्षतु ।
सा मा मधुनानक्तु
यथाहं कामये तथा ॥
मूलम् ...{Loading}...
मूलम् (GR)
मधुमती सिनीवाली
मधुना मा सम् उक्षतु ।
सा मा मधुनानक्तु
यथाहं कामये तथा ॥
सर्वाष् टीकाः ...{Loading}...
०८ यथा मधु मधुकृतो
विश्वास-प्रस्तुतिः ...{Loading}...
यथा मधु मधुकृतो
न्यञ्जन्ति मधाव् अधि ।
एवा न्य् अनज्मि ते मनो
अध्य् अस्यां मामकी तनू ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा मधु मधुकृतो
न्यञ्जन्ति मधाव् अधि ।
एवा न्य् अनज्मि ते मनो
अध्य् अस्यां मामकी तनू ॥
सर्वाष् टीकाः ...{Loading}...
०९ यत् ते मनः
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते मनः परागतं
यद् बद्धम् इह वेह वा ।
तत् त आ वर्तयामसि
मयि बध्नामि ते मनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते मनः परागतं
यद् बद्धम् इह वेह वा ।
तत् त आ वर्तयामसि
मयि बध्नामि ते मनः ॥