००६

सर्वाष् टीकाः ...{Loading}...

०१ मधुमन् मे निक्रमणम्

विश्वास-प्रस्तुतिः ...{Loading}...

मधुमन् मे निक्रमणं
मधुमन् मे परायणम् ।
वाचा मधुमद् उद्यासम्
अक्ष्यौ मे मधुसंदृशी ॥

०२ माम् अनु प्रसारयन्

विश्वास-प्रस्तुतिः ...{Loading}...

माम् अनु प्रसारयन्
मम पत्तो निपेदिवान् ।
अथो मे पुनर् आयतो
अक्ष्यौ कामेन शुष्यताम् ॥

०३ वशा मधुघ ते

विश्वास-प्रस्तुतिः ...{Loading}...

वशा मधुघ ते माता-
-उक्षा भ्रातर्षभः पिता ।
धेन्वा अधि प्रजातो ऽसि
राजा सन् मधुमत्तमः ॥

०४ वृषाणं वृष्ण्यावन्तं सोमपृष्ठम्

विश्वास-प्रस्तुतिः ...{Loading}...

वृषाणं वृष्ण्यावन्तं
सोमपृष्ठं दिवि श्रितम् ।
इन्द्राण्य् अग्र आभरन्
मधुघं भगाय कम् ॥

०५ पितुभोजनो मधुघः शौष्कास्यो

विश्वास-प्रस्तुतिः ...{Loading}...

पितुभोजनो मधुघः
शौष्कास्यो हृदयाय कम् ।
स मा मधुनानक्तु
यथाहं कामये तथा ॥

०६ सिन्धुप्रजानो मधुघो अश्व

विश्वास-प्रस्तुतिः ...{Loading}...

सिन्धुप्रजानो मधुघो
अश्व इव नीयते जनाꣳ अनु ।
स मा (…) ॥

०७ मधुमती सिनीवाली मधुना

विश्वास-प्रस्तुतिः ...{Loading}...

मधुमती सिनीवाली
मधुना मा सम् उक्षतु ।
सा मा मधुनानक्तु
यथाहं कामये तथा ॥

०८ यथा मधु मधुकृतो

विश्वास-प्रस्तुतिः ...{Loading}...

यथा मधु मधुकृतो
न्यञ्जन्ति मधाव् अधि ।
एवा न्य् अनज्मि ते मनो
अध्य् अस्यां मामकी तनू ॥

०९ यत् ते मनः

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते मनः परागतं
यद् बद्धम् इह वेह वा ।
तत् त आ वर्तयामसि
मयि बध्नामि ते मनः ॥