००५

सर्वाष् टीकाः ...{Loading}...

०१ यथा द्यौश् च

विश्वास-प्रस्तुतिः ...{Loading}...

यथा द्यौश् च पृथिवी च
न बिभीतो न रिष्यतः ।
एवा मे प्राण मा बिभेर्
एवा मे ऽपान मा रिषः ॥

०२ यथा वायुश् चान्तरिक्षम्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा वायुश् चान्तरिक्षं च (…) ॥

०३ यथा सूर्यश् च

विश्वास-प्रस्तुतिः ...{Loading}...

यथा सूर्यश् च चन्द्रमाश् च (…) ॥

०४ यथाहश् च रात्री

विश्वास-प्रस्तुतिः ...{Loading}...

यथाहश् च रात्री च (…) ॥

०५ यथा धेनुश् चानड्वांश्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा धेनुश् चानड्वांश् च (…) ॥

०६ यथा मित्रश् च

विश्वास-प्रस्तुतिः ...{Loading}...

यथा मित्रश् च वरुणश् च (…) ॥

०७ यथा ब्रह्म च

विश्वास-प्रस्तुतिः ...{Loading}...

यथा ब्रह्म च क्षत्रं च (…) ॥

०८ यथेन्द्रश् चेन्द्रियं च

विश्वास-प्रस्तुतिः ...{Loading}...

यथेन्द्रश् चेन्द्रियं च (…) ॥

०९ यथा वीरश् च

विश्वास-प्रस्तुतिः ...{Loading}...

यथा वीरश् च वीर्यं च (…) ॥

१० यथा प्राणश् चापानश्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा प्राणश् चापानश् च (…) ॥

११ यथा मृत्युश् चामृतम्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा मृत्युश् चामृतं च (…) ॥

१२ यथा सत्यं चानृतम्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा सत्यं चानृतं च (…) ॥

१३ यथा भूतं च

विश्वास-प्रस्तुतिः ...{Loading}...

यथा भूतं च भव्यं च
न बिभीतो न रिष्यतः ।
एवा मे प्राण मा बिभेर्
एवा मे ऽपान मा रिषः ॥