सर्वाष् टीकाः ...{Loading}...
०१ यथा द्यौश् च
विश्वास-प्रस्तुतिः ...{Loading}...
यथा द्यौश् च पृथिवी च
न बिभीतो न रिष्यतः ।
एवा मे प्राण मा बिभेर्
एवा मे ऽपान मा रिषः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा द्यौश् च पृथिवी च
न बिभीतो न रिष्यतः ।
एवा मे प्राण मा बिभेर्
एवा मे ऽपान मा रिषः ॥
सर्वाष् टीकाः ...{Loading}...
०२ यथा वायुश् चान्तरिक्षम्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा वायुश् चान्तरिक्षं च (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा वायुश् चान्तरिक्षं च (…) ॥
सर्वाष् टीकाः ...{Loading}...
०३ यथा सूर्यश् च
विश्वास-प्रस्तुतिः ...{Loading}...
यथा सूर्यश् च चन्द्रमाश् च (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा सूर्यश् च चन्द्रमाश् च (…) ॥
सर्वाष् टीकाः ...{Loading}...
०४ यथाहश् च रात्री
विश्वास-प्रस्तुतिः ...{Loading}...
यथाहश् च रात्री च (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथाहश् च रात्री च (…) ॥
सर्वाष् टीकाः ...{Loading}...
०५ यथा धेनुश् चानड्वांश्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा धेनुश् चानड्वांश् च (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा धेनुश् चानड्वांश् च (…) ॥
सर्वाष् टीकाः ...{Loading}...
०६ यथा मित्रश् च
विश्वास-प्रस्तुतिः ...{Loading}...
यथा मित्रश् च वरुणश् च (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा मित्रश् च वरुणश् च (…) ॥
सर्वाष् टीकाः ...{Loading}...
०७ यथा ब्रह्म च
विश्वास-प्रस्तुतिः ...{Loading}...
यथा ब्रह्म च क्षत्रं च (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा ब्रह्म च क्षत्रं च (…) ॥
सर्वाष् टीकाः ...{Loading}...
०८ यथेन्द्रश् चेन्द्रियं च
विश्वास-प्रस्तुतिः ...{Loading}...
यथेन्द्रश् चेन्द्रियं च (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथेन्द्रश् चेन्द्रियं च (…) ॥
सर्वाष् टीकाः ...{Loading}...
०९ यथा वीरश् च
विश्वास-प्रस्तुतिः ...{Loading}...
यथा वीरश् च वीर्यं च (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा वीरश् च वीर्यं च (…) ॥
सर्वाष् टीकाः ...{Loading}...
१० यथा प्राणश् चापानश्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा प्राणश् चापानश् च (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा प्राणश् चापानश् च (…) ॥
सर्वाष् टीकाः ...{Loading}...
११ यथा मृत्युश् चामृतम्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा मृत्युश् चामृतं च (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा मृत्युश् चामृतं च (…) ॥
सर्वाष् टीकाः ...{Loading}...
१२ यथा सत्यं चानृतम्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा सत्यं चानृतं च (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा सत्यं चानृतं च (…) ॥
सर्वाष् टीकाः ...{Loading}...
१३ यथा भूतं च
विश्वास-प्रस्तुतिः ...{Loading}...
यथा भूतं च भव्यं च
न बिभीतो न रिष्यतः ।
एवा मे प्राण मा बिभेर्
एवा मे ऽपान मा रिषः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा भूतं च भव्यं च
न बिभीतो न रिष्यतः ।
एवा मे प्राण मा बिभेर्
एवा मे ऽपान मा रिषः ॥