सर्वाष् टीकाः ...{Loading}...
०१ रात्री माता नभः
विश्वास-प्रस्तुतिः ...{Loading}...
रात्री माता नभः पिता-
-अर्यमा ते पितामहः ।
शिलाची नाम वा असि
सा देवानाम् असि स्वसा ॥
मूलम् ...{Loading}...
मूलम् (GR)
रात्री माता नभः पिता-
-अर्यमा ते पितामहः ।
शिलाची नाम वा असि
सा देवानाम् असि स्वसा ॥
सर्वाष् टीकाः ...{Loading}...
०२ यस् त्वा पिबति
विश्वास-प्रस्तुतिः ...{Loading}...
यस् त्वा पिबति जीवति
त्रायसे पुरुषं त्वम् ।
धर्त्री च शश्वताम् असि
शश्वतां च न्यञ्चनी ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस् त्वा पिबति जीवति
त्रायसे पुरुषं त्वम् ।
धर्त्री च शश्वताम् असि
शश्वतां च न्यञ्चनी ॥
सर्वाष् टीकाः ...{Loading}...
०३ यद् दण्डेन यद्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् दण्डेन यद् इष्वा
यद् अरुर् हरसा कृतम् ।
तस्य त्वम् असि भेषजी
निष्कृतिर् नाम वा असि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् दण्डेन यद् इष्वा
यद् अरुर् हरसा कृतम् ।
तस्य त्वम् असि भेषजी
निष्कृतिर् नाम वा असि ॥
सर्वाष् टीकाः ...{Loading}...
०४ भद्रा प्लक्षे नि
विश्वास-प्रस्तुतिः ...{Loading}...
भद्रा प्लक्षे नि तिष्ठस्य्
अश्वत्थे खदिरे धवे ।
भद्रा न्यग्रोधे पर्णे
सा न एह्य् अरुन्धति ॥
मूलम् ...{Loading}...
मूलम् (GR)
भद्रा प्लक्षे नि तिष्ठस्य्
अश्वत्थे खदिरे धवे ।
भद्रा न्यग्रोधे पर्णे
सा न एह्य् अरुन्धति ॥
सर्वाष् टीकाः ...{Loading}...
०५ वृक्षंवृक्षम् आ रोहसि
विश्वास-प्रस्तुतिः ...{Loading}...
वृक्षंवृक्षम् आ रोहसि
वृषण्यन्तीव कन्यला ।
जयन्ती प्रत्यातिष्ठन्ती
संजया नाम वा असि ॥
मूलम् ...{Loading}...
मूलम् (GR)
वृक्षंवृक्षम् आ रोहसि
वृषण्यन्तीव कन्यला ।
जयन्ती प्रत्यातिष्ठन्ती
संजया नाम वा असि ॥
सर्वाष् टीकाः ...{Loading}...
०६ हिरण्यवर्णे युवते शुष्मे
विश्वास-प्रस्तुतिः ...{Loading}...
हिरण्यवर्णे युवते
शुष्मे लोमशवक्षणे ।
अपाम् असि स्वसा लाक्षे
वातो हात्मा बभूव ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
हिरण्यवर्णे युवते
शुष्मे लोमशवक्षणे ।
अपाम् असि स्वसा लाक्षे
वातो हात्मा बभूव ते ॥
सर्वाष् टीकाः ...{Loading}...
०७ हिरण्यबाहो सुभगे सूर्यवर्णे
विश्वास-प्रस्तुतिः ...{Loading}...
हिरण्यबाहो सुभगे
सूर्यवर्णे वपुष्टमे ।
रुतं गच्छति निष्कृतिः
सेमं निष्कृधि पूरुषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
हिरण्यबाहो सुभगे
सूर्यवर्णे वपुष्टमे ।
रुतं गच्छति निष्कृतिः
सेमं निष्कृधि पूरुषम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ घृताची नाम कानीनो
विश्वास-प्रस्तुतिः ...{Loading}...
घृताची नाम कानीनो
ऽजबभ्रु पिता तव ।
अश्वो यमस्य यः श्यावस्
तस्य हास्नास्य् उक्षिता ॥
मूलम् ...{Loading}...
मूलम् (GR)
घृताची नाम कानीनो
ऽजबभ्रु पिता तव ।
अश्वो यमस्य यः श्यावस्
तस्य हास्नास्य् उक्षिता ॥
सर्वाष् टीकाः ...{Loading}...
०९ अश्वस्यास्नः सम्पतिता सा
विश्वास-प्रस्तुतिः ...{Loading}...
अश्वस्यास्नः संपतिता
सा पर्णम् अभि षिष्यदः ।
सरा पतत्रिण्य् असि
सा न एह्य् अरुन्धति ॥
मूलम् ...{Loading}...
मूलम् (GR)
अश्वस्यास्नः संपतिता
सा पर्णम् अभि षिष्यदः ।
सरा पतत्रिण्य् असि
सा न एह्य् अरुन्धति ॥
सर्वाष् टीकाः ...{Loading}...
१० घृताचिके वातरथे विद्युत्पर्णे
विश्वास-प्रस्तुतिः ...{Loading}...
घृताचिके वातरथे
विद्युत्पर्णे अरुन्धति ।
आतुरं गमिष्ठासि
त्वम् अङ्ग निष्करीयसी ॥
मूलम् ...{Loading}...
मूलम् (GR)
घृताचिके वातरथे
विद्युत्पर्णे अरुन्धति ।
आतुरं गमिष्ठासि
त्वम् अङ्ग निष्करीयसी ॥
सर्वाष् टीकाः ...{Loading}...
११ यत् ते जग्धम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते जग्धं पिशाचैस्
तत् त आ प्यायतां पुनः ।
लाक्षा त्वा विश्वभेषजी
देवेभिस् त्रायतां सह ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते जग्धं पिशाचैस्
तत् त आ प्यायतां पुनः ।
लाक्षा त्वा विश्वभेषजी
देवेभिस् त्रायतां सह ॥