००३

सर्वाष् टीकाः ...{Loading}...

०१ को वः पश्चात्

विश्वास-प्रस्तुतिः ...{Loading}...

को वः पश्चात् प्राविच्छायत्
कः पुरः प्राखनत् पथः ।
यदैत त्वरमाणा
वरुणप्रसूता आपः ॥

०२ प्रजापतिर् असृजत स

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजापतिर् असृजत
स पुरः प्राखनत् पथः ।
स उ नो अन्व् अवासृजत्
तेन सृष्टाः क्षरामसि ॥

०३ पुनाना आपो बहुधा

विश्वास-प्रस्तुतिः ...{Loading}...

पुनाना आपो बहुधा स्रवन्ति-
-इमांश् च लोकान् प्रदिशश् च सर्वाः ।
पुनन्त्व् अस्मान् दुरिताद् अवद्यान्
मुञ्चन्तु मृत्योर् निरृतेर् उपस्थात् ॥

०४ आपो अस्मान् मातरः

विश्वास-प्रस्तुतिः ...{Loading}...

आपो अस्मान् मातरः सूदयन्तु
घृतेन नो घृतपुवः पुनन्तु ।
विश्वं हि रिप्रं प्रवहन्ति देवीर्
उद् इद् आभ्यः शुचिर् आ पूत एमि ॥

०५ आपो देवीर् मातरः

विश्वास-प्रस्तुतिः ...{Loading}...

आपो देवीर् मातरः सूदयिष्णवो
घृतश्चुतो मधुना सं पपृच्रे ।
ता अस्मभ्यं सूरयो विश्वम् आयुः
क्षप उस्रा वरिवस्यन्तु शुभ्राः ॥

०६ उदकस्योदकतमा रेवत्तमा रेवतीनाम्

विश्वास-प्रस्तुतिः ...{Loading}...

उदकस्योदकतमा
रेवत्तमा रेवतीनाम् ।
शुन्धन्ताम् आपः
शुन्धन्त्व् अस्मान् ॥

०७ यूयम् आपो वीरश्रियो

विश्वास-प्रस्तुतिः ...{Loading}...

यूयम् आपो वीरश्रियो
यूयं सूदयथा शुचीन् ।
युष्माकम् इद् दिशो महीर्
ईयन्ते प्रदिशः पृथक् ॥

०८ यूयं मित्रस्य वरुणस्य

विश्वास-प्रस्तुतिः ...{Loading}...

यूयं मित्रस्य वरुणस्य योनिर्
यूयं सोमस्य धेनवो मधिष्ठाः ।
युष्मान् देवीर् देव आ क्षियतीन्दुर्
यूयं जिन्वत ब्रह्मक्षत्रम् आपः ॥

०९ शश्वद् आभिः शाशदानाः

विश्वास-प्रस्तुतिः ...{Loading}...

शश्वद् आभिः शाशदानाः
शमनान्वयामसि ।
आपो विश्वस्य सूदनीर्
या देवा मनवे दधुः ॥

१० यद् धावन्ति पुनते

विश्वास-प्रस्तुतिः ...{Loading}...

यद् धावन्ति पुनते तद् आपो
यत् तिष्ठन्ति शुद्धा इत् तद् भवन्ति ।
नासाम् अवद्यम् अविदं न रिप्रं
सनाद् एव मधुना सं पपृच्रे ॥

११ हिरण्यवर्णाः शुचयः पावकाः

विश्वास-प्रस्तुतिः ...{Loading}...

हिरण्यवर्णाः शुचयः पावकाः
प्र चक्रमुर् हित्वावद्यम् आपः ।
शतं च वः प्रस्रवणेषु देवीः
सहस्रं च पवितारः पुनन्ति ॥

१२ तास् तादृशीर् ब्रह्माणम्

विश्वास-प्रस्तुतिः ...{Loading}...

तास् तादृशीर् ब्रह्माणं सूदयन्त्य्
अङ्गोष्ठ्या स्तोत्र्या जीवधन्याः ।
या विश्वस्य शुचिकृतो अयातोर्
गाव इव पयसा स्था सुजाताः ॥

१३ विश्वाद् रिप्रान् मुञ्चत

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वाद् रिप्रान् मुञ्चत सिन्धवो नो
यान्य् एनांसि चकृमा तनूभिः ।
इन्द्रप्रशिष्टा वरुणप्रसूता
आ सिञ्चतापो मध्व् आ समुद्रे ॥