००२

सर्वाष् टीकाः ...{Loading}...

०१ ऋधङ्मन्द्रयोनिनोविभावा अमृतासुः सुजन्मा

विश्वास-प्रस्तुतिः ...{Loading}...

ऋधङ्मन्द्रयोनिनोविभावा
अमृतासुः सुजन्मा वर्धमानः ।
अदब्धासुर् भ्राजमानो ऽहेव
त्रितो दाधार त्रीणि ॥

०२ नि यो धर्मणि

विश्वास-प्रस्तुतिः ...{Loading}...

नि यो धर्मणि प्रथमः ससाद-
-अतो वपूंषि कृणुते पुरूणि ।
धास्युर् योनिं प्रथम आ विवेश-
-आ यो वाचम् अनुदितां चिकाय ॥

०३ यस् ते शोकस्

विश्वास-प्रस्तुतिः ...{Loading}...

यस् ते शोकस् तन्व आरिरेच
क्षरद् धिरण्यं शुचयो ऽनु स्वाः ।
अत्रा दधिषे अमृतानि नाम-
-अस्मे वस्त्राणीष एरयन्त ॥

०४ प्र यद् एते

विश्वास-प्रस्तुतिः ...{Loading}...

प्र यद् एते प्रतरं पूर्व्यं गुः
सदःसद आतिष्ठन्तो अजुर्यम् ।
कविः शुषस्य मातरा रिहाणे
जामिर्वधुर्युःप्रतिमानिमीत ॥

०५ तद् ऊ षु

विश्वास-प्रस्तुतिः ...{Loading}...

तद् ऊ षु ते महा पृथुर्यमन्
नमः कविः काव्येनाकृणोत् ।
यत् सम्यञ्चो ऽभियन्तो *ऽधि क्षाम्
अधा मही रोधचक्रा ववर्ध ॥

०६ सप्त मर्यादाः कवयस्

विश्वास-प्रस्तुतिः ...{Loading}...

सप्त मर्यादाः कवयस् ततक्षुस्
तासाम् इद् एकाम् अभ्य् अंहुरो गात् ।
उतामृतासुर् वृत एषि कृण्वन्न्
असुर आप्तः स्वधया समद्गुः ॥

०७ उतायुर् ज्येष्ठो रत्ना

विश्वास-प्रस्तुतिः ...{Loading}...

उतायुर् ज्येष्ठो रत्ना दधात्य्
ऊर्जा वा यं सचते कविर् दाः ।
पुत्रो वा यत् पितरा क्षत्रम् ईर्ते
ज्येष्ठं मर्यादम् अह्वयन् स्वस्ति ॥

०८ दर्शन् नु तान्

विश्वास-प्रस्तुतिः ...{Loading}...

दर्शन् नु तान् वरुण ये त इष्टाव्
आवर्वृततः कृणवो वपूंषि ।
अर्धम् अर्धेन शवसा पृणक्ष्य्
अर्धेन शुष्मं वर्धसे *ऽमूर ॥

०९ अवीवृधाम शग्म्यं सखायम्

विश्वास-प्रस्तुतिः ...{Loading}...

अवीवृधाम शग्म्यं सखायं
वरुणं पुत्रम् अदितेर् इषिरम् ।
कविशस्तान्य् अस्मै वचांस्य्
अवोचाम रोदसी सत्यवाचौ ॥