सर्वाष् टीकाः ...{Loading}...
०१ न तम् अंहो
विश्वास-प्रस्तुतिः ...{Loading}...
न तम् अंहो न दुरितं
देवासो अष्ट मर्त्यम् ।
सजोषसो यम् अर्यमा
मित्रो नयन्ति वरुणो
अति द्विषः ॥
मूलम् ...{Loading}...
मूलम् (GR)
न तम् अंहो न दुरितं
देवासो अष्ट मर्त्यम् ।
सजोषसो यम् अर्यमा
मित्रो नयन्ति वरुणो
अति द्विषः ॥
सर्वाष् टीकाः ...{Loading}...
०२ तद् धि वयम्
विश्वास-प्रस्तुतिः ...{Loading}...
तद् धि वयं वृणीमहे
वरुण मित्रार्यमन् ।
यन् नो निर् अंहसो यूयं
पाथ नेथा च मर्त्यम्
अति द्विषः ॥
मूलम् ...{Loading}...
मूलम् (GR)
तद् धि वयं वृणीमहे
वरुण मित्रार्यमन् ।
यन् नो निर् अंहसो यूयं
पाथ नेथा च मर्त्यम्
अति द्विषः ॥
सर्वाष् टीकाः ...{Loading}...
०३ ते नूनं नो
विश्वास-प्रस्तुतिः ...{Loading}...
ते नूनं नो यूयम् ऊतये
वरुण (…) ।
नयिष्ठा नो नेषिण स्थ
पर्षिष्टाः पर्षिणो
अति द्विषः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ते नूनं नो यूयम् ऊतये
वरुण (…) ।
नयिष्ठा नो नेषिण स्थ
पर्षिष्टाः पर्षिणो
अति द्विषः ॥
सर्वाष् टीकाः ...{Loading}...
०४ शुनम् अस्मभ्यम् ऊतये
विश्वास-प्रस्तुतिः ...{Loading}...
शुनम् अस्मभ्यम् ऊतये
वरुण मित्रार्यमन् ।
शर्म यच्छाथ सप्रथ
आदित्यासो यद् ईमहे
अति द्विषः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शुनम् अस्मभ्यम् ऊतये
वरुण मित्रार्यमन् ।
शर्म यच्छाथ सप्रथ
आदित्यासो यद् ईमहे
अति द्विषः ॥
सर्वाष् टीकाः ...{Loading}...
०५ आदित्यासो अति स्रिधो
विश्वास-प्रस्तुतिः ...{Loading}...
आदित्यासो अति स्रिधो
वरुणो मित्रो अर्यमा ।
रुद्रं मरुद्भिर् उग्रं हुवेम-
-इन्द्रम् अग्निं स्वस्तये
अति द्विषः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आदित्यासो अति स्रिधो
वरुणो मित्रो अर्यमा ।
रुद्रं मरुद्भिर् उग्रं हुवेम-
-इन्द्रम् अग्निं स्वस्तये
अति द्विषः ॥
सर्वाष् टीकाः ...{Loading}...
०६ नेतार ऊ षु
विश्वास-प्रस्तुतिः ...{Loading}...
नेतार ऊ षु णस् तिरो
वरुणो मित्रो अर्यमा ।
अति विश्वानि दुरिता
राजानश् चर्षणीनाम्
अति द्विषः ॥
मूलम् ...{Loading}...
मूलम् (GR)
नेतार ऊ षु णस् तिरो
वरुणो मित्रो अर्यमा ।
अति विश्वानि दुरिता
राजानश् चर्षणीनाम्
अति द्विषः ॥
सर्वाष् टीकाः ...{Loading}...
०७ यूयं विश्वं परि
विश्वास-प्रस्तुतिः ...{Loading}...
यूयं विश्वं परि पाथ
वरुण मित्रार्यमन् ।
युष्माकं शर्मणि प्रिया (read priye with RV?; Lubotsky priyāḥ)
स्याम सुप्रणीतयो
ऽति द्विषः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यूयं विश्वं परि पाथ
वरुण मित्रार्यमन् ।
युष्माकं शर्मणि प्रिया (read priye with RV?; Lubotsky priyāḥ)
स्याम सुप्रणीतयो
ऽति द्विषः ॥
सर्वाष् टीकाः ...{Loading}...
०८ यथा ह त्यद्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा ह त्यद् वसवो गौर्यं चित्
पदि षिताम् अमुञ्चता यजत्राः ।
एवो ष्व् अस्मन् मुञ्चता व्य् अंहः
प्र तार्य् अग्ने प्रतरं न आयुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा ह त्यद् वसवो गौर्यं चित्
पदि षिताम् अमुञ्चता यजत्राः ।
एवो ष्व् अस्मन् मुञ्चता व्य् अंहः
प्र तार्य् अग्ने प्रतरं न आयुः ॥