०३८

सर्वाष् टीकाः ...{Loading}...

०१ केश्य् अग्निं केशी

विश्वास-प्रस्तुतिः ...{Loading}...

केश्य् अग्निं केशी विषं
केशी बिभर्ति रोदसी ।
केशी विश्वं स्वर् दृशे
केशीदं ज्योतिर् उच्यते ॥

०२ मुनयो वातरशनाः पिशङ्गा

विश्वास-प्रस्तुतिः ...{Loading}...

मुनयो वातरशनाः
पिशङ्गा वसते मलाः ।
वातस्यानु ध्राजिं यन्ति
यद् देवासो अयुक्षत ॥

०३ उन्मदिता मौनेयेन वाताम्

विश्वास-प्रस्तुतिः ...{Loading}...

उन्मदिता मौनेयेन
वाताꣳ आ तस्थिमा वयम् ।
शरीरेद् अस्माकं यूयं
मर्तासो अभि पश्यथ ॥

०४ अन्तरिक्षेण पतति स्वर्

विश्वास-प्रस्तुतिः ...{Loading}...

अन्तरिक्षेण पतति
स्वर् भूतावचाकशत् ।
मुनिर् देवस्य-देवस्य
सौकृत्याय सखा हितः ॥

०५ इन्द्रस्याश्वो वायोः सखा

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रस्याश्वो वायोः सखा-
-अथो देवेषितो मुनिः ।
उभा समुद्राव् आ क्षयति
सद्यः पूर्वम् उतापरम् ॥

०६ गन्धर्वाणाम् अप्सरसां देवानाम्

विश्वास-प्रस्तुतिः ...{Loading}...

गन्धर्वाणाम् अप्सरसां
देवानां चरणे चरन् ।
मुनिः केतस्य संविद्वान्
सखा स्वादुर् मदिन्तमः ॥

०७ वायुर् अस्मा उपामन्थत्

विश्वास-प्रस्तुतिः ...{Loading}...

वायुर् अस्मा उपामन्थत्
पिनष्टि स्मा कुनंनमा ।
मुनिर् विषस्य पात्रेण
यद् रुद्रेणापिबत् सह ॥

०८ संयुक्ते द्यावापृथिवी तिष्ठन्ती

विश्वास-प्रस्तुतिः ...{Loading}...

संयुक्ते द्यावापृथिवी
तिष्ठन्ती अविचर्त्ये ।
केशेनैकस्य देवस्य
व्य् अष्टभ्नाच् छचीपतिः ॥