सर्वाष् टीकाः ...{Loading}...
०१ केश्य् अग्निं केशी
विश्वास-प्रस्तुतिः ...{Loading}...
केश्य् अग्निं केशी विषं
केशी बिभर्ति रोदसी ।
केशी विश्वं स्वर् दृशे
केशीदं ज्योतिर् उच्यते ॥
मूलम् ...{Loading}...
मूलम् (GR)
केश्य् अग्निं केशी विषं
केशी बिभर्ति रोदसी ।
केशी विश्वं स्वर् दृशे
केशीदं ज्योतिर् उच्यते ॥
सर्वाष् टीकाः ...{Loading}...
०२ मुनयो वातरशनाः पिशङ्गा
विश्वास-प्रस्तुतिः ...{Loading}...
मुनयो वातरशनाः
पिशङ्गा वसते मलाः ।
वातस्यानु ध्राजिं यन्ति
यद् देवासो अयुक्षत ॥
मूलम् ...{Loading}...
मूलम् (GR)
मुनयो वातरशनाः
पिशङ्गा वसते मलाः ।
वातस्यानु ध्राजिं यन्ति
यद् देवासो अयुक्षत ॥
सर्वाष् टीकाः ...{Loading}...
०३ उन्मदिता मौनेयेन वाताम्
विश्वास-प्रस्तुतिः ...{Loading}...
उन्मदिता मौनेयेन
वाताꣳ आ तस्थिमा वयम् ।
शरीरेद् अस्माकं यूयं
मर्तासो अभि पश्यथ ॥
मूलम् ...{Loading}...
मूलम् (GR)
उन्मदिता मौनेयेन
वाताꣳ आ तस्थिमा वयम् ।
शरीरेद् अस्माकं यूयं
मर्तासो अभि पश्यथ ॥
सर्वाष् टीकाः ...{Loading}...
०४ अन्तरिक्षेण पतति स्वर्
विश्वास-प्रस्तुतिः ...{Loading}...
अन्तरिक्षेण पतति
स्वर् भूतावचाकशत् ।
मुनिर् देवस्य-देवस्य
सौकृत्याय सखा हितः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अन्तरिक्षेण पतति
स्वर् भूतावचाकशत् ।
मुनिर् देवस्य-देवस्य
सौकृत्याय सखा हितः ॥
सर्वाष् टीकाः ...{Loading}...
०५ इन्द्रस्याश्वो वायोः सखा
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रस्याश्वो वायोः सखा-
-अथो देवेषितो मुनिः ।
उभा समुद्राव् आ क्षयति
सद्यः पूर्वम् उतापरम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रस्याश्वो वायोः सखा-
-अथो देवेषितो मुनिः ।
उभा समुद्राव् आ क्षयति
सद्यः पूर्वम् उतापरम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ गन्धर्वाणाम् अप्सरसां देवानाम्
विश्वास-प्रस्तुतिः ...{Loading}...
गन्धर्वाणाम् अप्सरसां
देवानां चरणे चरन् ।
मुनिः केतस्य संविद्वान्
सखा स्वादुर् मदिन्तमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
गन्धर्वाणाम् अप्सरसां
देवानां चरणे चरन् ।
मुनिः केतस्य संविद्वान्
सखा स्वादुर् मदिन्तमः ॥
सर्वाष् टीकाः ...{Loading}...
०७ वायुर् अस्मा उपामन्थत्
विश्वास-प्रस्तुतिः ...{Loading}...
वायुर् अस्मा उपामन्थत्
पिनष्टि स्मा कुनंनमा ।
मुनिर् विषस्य पात्रेण
यद् रुद्रेणापिबत् सह ॥
मूलम् ...{Loading}...
मूलम् (GR)
वायुर् अस्मा उपामन्थत्
पिनष्टि स्मा कुनंनमा ।
मुनिर् विषस्य पात्रेण
यद् रुद्रेणापिबत् सह ॥
सर्वाष् टीकाः ...{Loading}...
०८ संयुक्ते द्यावापृथिवी तिष्ठन्ती
विश्वास-प्रस्तुतिः ...{Loading}...
संयुक्ते द्यावापृथिवी
तिष्ठन्ती अविचर्त्ये ।
केशेनैकस्य देवस्य
व्य् अष्टभ्नाच् छचीपतिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
संयुक्ते द्यावापृथिवी
तिष्ठन्ती अविचर्त्ये ।
केशेनैकस्य देवस्य
व्य् अष्टभ्नाच् छचीपतिः ॥