०३७

सर्वाष् टीकाः ...{Loading}...

०१ या ते प्रजापिहिता

विश्वास-प्रस्तुतिः ...{Loading}...

या ते प्रजापिहिता पराभूद्
योनिर् वा मुग्धा निहिता पिशाचैः ।
आस्नानं वा यद् अभितष्ठाथ घोरं
सर्वं तत् ते ब्रह्मणा सूदयामि ॥

०२ यद्य् अस्याः प्रजा

विश्वास-प्रस्तुतिः ...{Loading}...

यद्य् अस्याः प्रजा वरुणेन गुष्पिता
दुर्णामानो वा ऋत्वियम् अस्या रिहन्ति ।
द्वेषात् सापत्नाद् यदि चक्रुर् अस्या
अयं ता नाष्ट्रा अप हन्त्व् अग्निः ॥

०३ अस्या स्त्रिया यदि

विश्वास-प्रस्तुतिः ...{Loading}...

अस्या स्त्रिया यदि लक्ष्मीर् अपुत्र्या
गर्भो वास्या यातुधानैः पराभृतः ।
दुःस्वप्न्यं वा यत् स्वपती ददर्श-
-इन्द्राग्नी तत् कृणुतां भद्रया पुनः ॥

०४ देवैनसाद् यदि पुत्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

देवैनसाद् यदि पुत्रं न विन्दसे
मनुष्याणां वा त्वा शपथो रराध ।
पितृभिर् वा ते यदि सूतः परिष्ठित
इदं तं निष् कृण्मो जनयासि पुत्रम् ॥

०५ वैश्वानरो जन्मना जातवेदाः

विश्वास-प्रस्तुतिः ...{Loading}...

वैश्वानरो जन्मना जातवेदाः
प्रजापतिः सिञ्चतु रेतो अस्याम् ।
बाधतां द्वेषो निरृतिं पराचैः
पुत्रिणीम् इमां प्रस्वं कृणोतु ॥

०६ इह प्रजाम् अग्निर्

विश्वास-प्रस्तुतिः ...{Loading}...

इह प्रजाम् अग्निर् अस्यै दधात्व्
आदित्येभिर् वसुभिः संविदानः ।
विश्वे देवा हवम् आ यन्तु म इमं
पुत्रो अस्या जायतां वीर्यावान् ॥

०७ येन देव्य् अदितिर्

विश्वास-प्रस्तुतिः ...{Loading}...

येन देव्य् अदितिर् गर्भम् आदधे
येन प्रजा असृजत प्रजापतिः ।
तेनाहम् अस्यै हविषा जुहोमि
यथा पुमांसं जनयाति पुत्रम् ॥

०८ वन्वे ते पुत्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

वन्वे ते पुत्रं परि देवताभ्यो
अनु मन्यन्तां मरुतः पृश्निमातरः ।
गर्भस् त्वा दशमास्यः प्र विशतु
कुमारं जातं पिपृताम् उपस्थे ॥