०३६

सर्वाष् टीकाः ...{Loading}...

०१ ये वारुणा उत

विश्वास-प्रस्तुतिः ...{Loading}...

ये वारुणा उत नैरृता
वनस्पतीनां वीरुधां च पाशाः ।
ये भौमा भूम्या अधि संबभूवुस्
ते त्वा न हिंसाञ् छिवतातिर् अस्तु ते ॥

०२ ये अन्तरिक्षे दिवि

विश्वास-प्रस्तुतिः ...{Loading}...

ये अन्तरिक्षे दिवि ये च पाशा
अन्ने विचृत्ता बहुधा सिनन्ति ।
ये पशुभ्यो अधि संबभूवुस्
ते त्वा न हिंसाञ् छिवतातिर् अस्तु ते ॥

०३ यं मानुषं मनुष्याः

विश्वास-प्रस्तुतिः ...{Loading}...

यं मानुषं मनुष्याः शपन्ते (Bhatt. yan)
यां वा होत्रां पित्र्याम् आरभन्ते ।
समाम्यो वरुणो य आजगाम
स त्वा न हिंसाच् छिवतातिर् अस्तु ते ॥

०४ अपः प्रगाह्य यदि

विश्वास-प्रस्तुतिः ...{Loading}...

अपः प्रगाह्य यदि वा समामिषे
अग्निम् आरेभिषे यदि वा समिद्धम् ।
विद्वान् अविद्वान् अनृतं यद् उवक्थ
तत् त्वा न हिंसाच् छिवतातिर् अस्तु ते ॥ (the refrain (4d, 5d, 6e, 7e) is written in K)

०५ यत् प्रतीच्यां दृषत्पिष्टाम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् प्रतीच्यां दृषत्पिष्टाꣳ
आमपेषाꣳ आमपात्रे पपाथ ।
हीनः सत्येनानृतं यद् उवक्थ
तत् त्वा न हिंसाच् छिवतातिर् अस्तु ते ॥

०६ यं बाणवन्तं सुदिहम्

विश्वास-प्रस्तुतिः ...{Loading}...

यं बाणवन्तं सुदिहं संभरन्ति
यं वा हस्तं ब्राह्मणस्यारभन्ते ।
समाम्यो वरुणो यं जघान
तस्य श्मशानाद् अधि लोष्ट आभृतः
स त्वा न हिंसाच् छिवतातिर् अस्तु ते ॥

०७ यं ग्रावाणम् आरभन्ते

विश्वास-प्रस्तुतिः ...{Loading}...

यं ग्रावाणम् आरभन्ते
येनांशून् अभिषुण्वन्ति सोमम् ।
यद् वा धनं धनकामो निरेमिषे
क्षेत्रं गाम् अश्वं पुरुषं वोभयादत्
तत् त्वा न हिंसाच् छिवतातिर् अस्तु ते ॥

०८ अपः प्रगाह्य यदि

विश्वास-प्रस्तुतिः ...{Loading}...

अपः प्रगाह्य यदि वा व्यामिषे
अग्निम् आरेभिषे यदि वा समिद्धम् ।
जाम्या हस्तं कृतम् आरेभिषे (read gṛhyam instead of kṛtam?))
धनुर् वोत्ततम् इति चक्रमिथ ।
मन्यौ वा राज्ञो वरुणस्यासि सक्तः
स त्वा न हिंसाच् छिवतातिर् अस्तु ते ॥