सर्वाष् टीकाः ...{Loading}...
०१ अग्नये सम् अनमन्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्नये सम् अनमन् तस्मै पृथिव्या सम् अनमन् ।
यथाग्नये पृथिव्या समनमन्न्
एवा मह्यं संनमः सं नमन्तु ।
वित्तिं भूतिं पुष्टिं पशून्
ब्रह्म ब्राह्मणवर्चसम् ।
संनतय स्थ सं मे नमत स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्नये सम् अनमन् तस्मै पृथिव्या सम् अनमन् ।
यथाग्नये पृथिव्या समनमन्न्
एवा मह्यं संनमः सं नमन्तु ।
वित्तिं भूतिं पुष्टिं पशून्
ब्रह्म ब्राह्मणवर्चसम् ।
संनतय स्थ सं मे नमत स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०२ वायवे सम् अनमन्
विश्वास-प्रस्तुतिः ...{Loading}...
वायवे सम् अनमन् तस्मा अन्तरिक्षेण सम् अनमन् ।
यथा वायवे अन्तरिक्षेण समनमन्
(…) ॥ (see 1cdef)
मूलम् ...{Loading}...
मूलम् (GR)
वायवे सम् अनमन् तस्मा अन्तरिक्षेण सम् अनमन् ।
यथा वायवे अन्तरिक्षेण समनमन्
(…) ॥ (see 1cdef)
सर्वाष् टीकाः ...{Loading}...
०३ सूर्याय सम् अनमन्
विश्वास-प्रस्तुतिः ...{Loading}...
सूर्याय सम् अनमन् तस्मै दिवा सम् अनमन् ।
यथा सूर्याय दिवा समनमन्
(…) ॥ (see 1cdef)
मूलम् ...{Loading}...
मूलम् (GR)
सूर्याय सम् अनमन् तस्मै दिवा सम् अनमन् ।
यथा सूर्याय दिवा समनमन्
(…) ॥ (see 1cdef)
सर्वाष् टीकाः ...{Loading}...
०४ चन्द्राय सम् अनमन्
विश्वास-प्रस्तुतिः ...{Loading}...
चन्द्राय सम् अनमन् तस्मै नक्षत्रैः सम् अनमन् ।
यथा चन्द्राय नक्षत्रैः समनमन्
(…) ॥ (see 1cdef)
मूलम् ...{Loading}...
मूलम् (GR)
चन्द्राय सम् अनमन् तस्मै नक्षत्रैः सम् अनमन् ।
यथा चन्द्राय नक्षत्रैः समनमन्
(…) ॥ (see 1cdef)
सर्वाष् टीकाः ...{Loading}...
०५ सोमाय सम् अनमन्
विश्वास-प्रस्तुतिः ...{Loading}...
सोमाय सम् अनमन् तस्मा ओषधीभिः सम् अनमन् ।
यथा सोमायौषधीभिः समनमन्
(…) ॥ (see 1cdef)
मूलम् ...{Loading}...
मूलम् (GR)
सोमाय सम् अनमन् तस्मा ओषधीभिः सम् अनमन् ।
यथा सोमायौषधीभिः समनमन्
(…) ॥ (see 1cdef)
सर्वाष् टीकाः ...{Loading}...
०६ यज्ञाय सम् अनमन्
विश्वास-प्रस्तुतिः ...{Loading}...
यज्ञाय सम् अनमन् तस्मै दक्षिणाभिः सम् अनमन् ।
यथा यज्ञाय दक्षिणाभिः समनमन्
(…) ॥ (see 1cdef)
मूलम् ...{Loading}...
मूलम् (GR)
यज्ञाय सम् अनमन् तस्मै दक्षिणाभिः सम् अनमन् ।
यथा यज्ञाय दक्षिणाभिः समनमन्
(…) ॥ (see 1cdef)
सर्वाष् टीकाः ...{Loading}...
०७ समुद्राय सम् अनमन्
विश्वास-प्रस्तुतिः ...{Loading}...
समुद्राय सम् अनमन् तस्मै नदीभिः सम् अनमन् ।
यथा समुद्राय नदीभिः समनमन्
(…) ॥ (see 1cdef)
मूलम् ...{Loading}...
मूलम् (GR)
समुद्राय सम् अनमन् तस्मै नदीभिः सम् अनमन् ।
यथा समुद्राय नदीभिः समनमन्
(…) ॥ (see 1cdef)
सर्वाष् टीकाः ...{Loading}...
०८ ब्रह्मणे सम् अनमन्
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्मणे सम् अनमन् तस्मै ब्रह्मचारिभिः सम् अनमन् ।
यथा ब्रह्मणे ब्रह्मचारिभिः समनमन्
(…) ॥ (see 1cdef)
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्मणे सम् अनमन् तस्मै ब्रह्मचारिभिः सम् अनमन् ।
यथा ब्रह्मणे ब्रह्मचारिभिः समनमन्
(…) ॥ (see 1cdef)
सर्वाष् टीकाः ...{Loading}...
०९ इन्द्राय सम् अनमन्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्राय सम् अनमन् तस्मै वीर्येण सम् अनमन् ।
यथेन्द्राय वीर्येण समनमन्
(…) ॥ (see 1cdef)
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्राय सम् अनमन् तस्मै वीर्येण सम् अनमन् ।
यथेन्द्राय वीर्येण समनमन्
(…) ॥ (see 1cdef)
सर्वाष् टीकाः ...{Loading}...
१० देवेभ्यः सम् अनमन्
विश्वास-प्रस्तुतिः ...{Loading}...
देवेभ्यः सम् अनमन् तेभ्यो ऽमृतेन सम् अनमन् ।
यथा देवेभ्यो ऽमृतेन समनमन्
(…) ॥ (see 1cdef)
मूलम् ...{Loading}...
मूलम् (GR)
देवेभ्यः सम् अनमन् तेभ्यो ऽमृतेन सम् अनमन् ।
यथा देवेभ्यो ऽमृतेन समनमन्
(…) ॥ (see 1cdef)
सर्वाष् टीकाः ...{Loading}...
११ प्रजापतये सम् अनमन्
विश्वास-प्रस्तुतिः ...{Loading}...
प्रजापतये सम् अनमन् तस्मै प्रजाभिः सम् अनमन् ।
यथा प्रजापतये प्रजाभिः समनमन्न्
एवा मह्यं संनमः सं नमन्तु ।
वित्तिं भूतिं पुष्टिं पशून्
ब्रह्म ब्राह्मणवर्चसम् ।
संनतय स्थ सं मे नमत स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रजापतये सम् अनमन् तस्मै प्रजाभिः सम् अनमन् ।
यथा प्रजापतये प्रजाभिः समनमन्न्
एवा मह्यं संनमः सं नमन्तु ।
वित्तिं भूतिं पुष्टिं पशून्
ब्रह्म ब्राह्मणवर्चसम् ।
संनतय स्थ सं मे नमत स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
१२ सप्त सन्नमो ऽष्टमी
विश्वास-प्रस्तुतिः ...{Loading}...
सप्त संनमो
ऽष्टमी धीतिसाधनी ।
सकामान् अध्वनः कृणु
संज्ञानम् अस्तु वो धने ॥
मूलम् ...{Loading}...
मूलम् (GR)
सप्त संनमो
ऽष्टमी धीतिसाधनी ।
सकामान् अध्वनः कृणु
संज्ञानम् अस्तु वो धने ॥