०३४

सर्वाष् टीकाः ...{Loading}...

०१ अशं ते श्वश्रूर्

विश्वास-प्रस्तुतिः ...{Loading}...

अशं ते श्वश्रूर् वदतु
श्वशुरस् ते अशन्तरम् ।
देवा ते अभिशोचनं
ब्रह्म विद्वेषणं कृतम् ॥

०२ आ क्रन्दयोलुला कुरु

विश्वास-प्रस्तुतिः ...{Loading}...

आ क्रन्दयोलुला कुरु
वाचम् आ धेह्य् अप्रियाम् ।
शिरो लिप्सस्व हस्ताभ्यां
केशास् ते अभिशोचनम् ॥

०३ ये केशा यौ

विश्वास-प्रस्तुतिः ...{Loading}...

ये केशा यौ प्रतिधी
यत् कुरीरं य ओपशः ।
अथो ये ते स्वाः सन्ति
सर्वे ते ते ऽभिशोचनम् ॥

०४ अप त्रस परिधानाद्

विश्वास-प्रस्तुतिः ...{Loading}...

अप त्रस परिधानाद्
उन्मादनं कृणोमि ते ।
अथो यत् ते स्वं वासः
सर्वं तत् ते ऽभिशोचनम् ॥

०५ अर्कम् अद्धि प्र

विश्वास-प्रस्तुतिः ...{Loading}...

अर्कम् अद्धि प्र पतातो
मुनिचक्षुं कृणोमि ते ।
अथो श्वभ्यो रायद्भ्यः
प्रति स्म गङ्गणं कुरु ॥

०६ उत् तिष्ठारे पलायस्व

विश्वास-प्रस्तुतिः ...{Loading}...

उत् तिष्ठारे पलायस्व
मरीचीनां पदं भव ।
अथो यत् कार्यं कुर्व्
आशां सम् ऋष मुष्कयोः ॥ (see Lubotsky 2002, 155-156)

०७ उप क्ष्वेदाभि चालय

विश्वास-प्रस्तुतिः ...{Loading}...

उप क्ष्वेदाभि चालय
वातस् तूलम् इवैजय ।
दद्भिः संदश्य बाह्वोर्
उदद्धि मुरवस्थिये ॥

०८ अभि गाय शाबलेयम्

विश्वास-प्रस्तुतिः ...{Loading}...

अभि गाय शाबलेयं
शौणेयं साधुवाहिनम् ।
काल्माषेयस्य चर्कृध्य्
आयतः प्रति चालय ॥

०९ ऋश्यपुच्छं शुनःपुच्छं वातरंहम्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋश्यपुच्छं शुनःपुच्छं
वातरंहं मनोजवम् ।
तं ते रथं सं भरन्तु देवास्
तेना चरासि पतिम् इच्छमाना ॥