सर्वाष् टीकाः ...{Loading}...
०१ ईशानं त्वा भेषजानाम्
विश्वास-प्रस्तुतिः ...{Loading}...
ईशानं त्वा भेषजानां
विजेषाय वृणीमहे ।
चक्रे सहस्रवीर्यं
सरस्वान् ओषधे त्वा ॥
मूलम् ...{Loading}...
मूलम् (GR)
ईशानं त्वा भेषजानां
विजेषाय वृणीमहे ।
चक्रे सहस्रवीर्यं
सरस्वान् ओषधे त्वा ॥
सर्वाष् टीकाः ...{Loading}...
०२ सत्यजितं शपथयावनीं सहमानाम्
विश्वास-प्रस्तुतिः ...{Loading}...
सत्यजितं शपथयावनीं
सहमानां पुनःसराम् ।
सर्वाः सम् अह्व्य् ओषधीर्
इतो मा पारयान् इति ॥
मूलम् ...{Loading}...
मूलम् (GR)
सत्यजितं शपथयावनीं
सहमानां पुनःसराम् ।
सर्वाः सम् अह्व्य् ओषधीर्
इतो मा पारयान् इति ॥
सर्वाष् टीकाः ...{Loading}...
०३ या शशाप शपनेन
विश्वास-प्रस्तुतिः ...{Loading}...
या शशाप शपनेन
या वा घ मूरम् आदधे ।
या वा रसस्य प्राशाय-
-आरेभे तोकम् अत्तु सा ॥
मूलम् ...{Loading}...
मूलम् (GR)
या शशाप शपनेन
या वा घ मूरम् आदधे ।
या वा रसस्य प्राशाय-
-आरेभे तोकम् अत्तु सा ॥
सर्वाष् टीकाः ...{Loading}...
०४ प्रतीचीनफलो हि त्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्रतीचीनफलो हि त्वम्
अपामार्ग बभूविथ ।
सर्वान् मच् छपथाꣳ अधि
वरीयो यावया त्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रतीचीनफलो हि त्वम्
अपामार्ग बभूविथ ।
सर्वान् मच् छपथाꣳ अधि
वरीयो यावया त्वम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ यच् च भ्रातृव्यः
विश्वास-प्रस्तुतिः ...{Loading}...
यच् च भ्रातृव्यः शपति
यच् च जामिः शपाति नः ।
ब्रह्मा यन् मन्युतः शपात्
सर्वं तन् नो अधस्पदम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यच् च भ्रातृव्यः शपति
यच् च जामिः शपाति नः ।
ब्रह्मा यन् मन्युतः शपात्
सर्वं तन् नो अधस्पदम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ यां ते चक्रुर्
विश्वास-प्रस्तुतिः ...{Loading}...
यां ते चक्रुर् आमे पात्रे
यां सूत्रे नीललोहिते ।
आमे मांसे कृत्यां यां चक्रुस्
तया कृत्याकृतो जहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यां ते चक्रुर् आमे पात्रे
यां सूत्रे नीललोहिते ।
आमे मांसे कृत्यां यां चक्रुस्
तया कृत्याकृतो जहि ॥
सर्वाष् टीकाः ...{Loading}...
०७ दुष्वप्न्यं दुर्जीवितं रक्षो
विश्वास-प्रस्तुतिः ...{Loading}...
दुष्वप्न्यं दुर्जीवितं
रक्षो अभ्वम् अराय्यः ।
दुर्वाचः सर्वं दुर्भूतं
तद् इतो नाशयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
दुष्वप्न्यं दुर्जीवितं
रक्षो अभ्वम् अराय्यः ।
दुर्वाचः सर्वं दुर्भूतं
तद् इतो नाशयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०८ क्षुधामारं तृष्णामारम् अगोताम्
विश्वास-प्रस्तुतिः ...{Loading}...
क्षुधामारं तृष्णामारम्
अगोताम् अनपत्यताम् ।
अपामार्ग त्वया वयं
सर्वं तद् अप मृज्महे ॥
मूलम् ...{Loading}...
मूलम् (GR)
क्षुधामारं तृष्णामारम्
अगोताम् अनपत्यताम् ।
अपामार्ग त्वया वयं
सर्वं तद् अप मृज्महे ॥