०२३

सर्वाष् टीकाः ...{Loading}...

०१ ईशानं त्वा भेषजानाम्

विश्वास-प्रस्तुतिः ...{Loading}...

ईशानं त्वा भेषजानां
विजेषाय वृणीमहे ।
चक्रे सहस्रवीर्यं
सरस्वान् ओषधे त्वा ॥

०२ सत्यजितं शपथयावनीं सहमानाम्

विश्वास-प्रस्तुतिः ...{Loading}...

सत्यजितं शपथयावनीं
सहमानां पुनःसराम् ।
सर्वाः सम् अह्व्य् ओषधीर्
इतो मा पारयान् इति ॥

०३ या शशाप शपनेन

विश्वास-प्रस्तुतिः ...{Loading}...

या शशाप शपनेन
या वा घ मूरम् आदधे ।
या वा रसस्य प्राशाय-
-आरेभे तोकम् अत्तु सा ॥

०४ प्रतीचीनफलो हि त्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रतीचीनफलो हि त्वम्
अपामार्ग बभूविथ ।
सर्वान् मच् छपथाꣳ अधि
वरीयो यावया त्वम् ॥

०५ यच् च भ्रातृव्यः

विश्वास-प्रस्तुतिः ...{Loading}...

यच् च भ्रातृव्यः शपति
यच् च जामिः शपाति नः ।
ब्रह्मा यन् मन्युतः शपात्
सर्वं तन् नो अधस्पदम् ॥

०६ यां ते चक्रुर्

विश्वास-प्रस्तुतिः ...{Loading}...

यां ते चक्रुर् आमे पात्रे
यां सूत्रे नीललोहिते ।
आमे मांसे कृत्यां यां चक्रुस्
तया कृत्याकृतो जहि ॥

०७ दुष्वप्न्यं दुर्जीवितं रक्षो

विश्वास-प्रस्तुतिः ...{Loading}...

दुष्वप्न्यं दुर्जीवितं
रक्षो अभ्वम् अराय्यः ।
दुर्वाचः सर्वं दुर्भूतं
तद् इतो नाशयामसि ॥

०८ क्षुधामारं तृष्णामारम् अगोताम्

विश्वास-प्रस्तुतिः ...{Loading}...

क्षुधामारं तृष्णामारम्
अगोताम् अनपत्यताम् ।
अपामार्ग त्वया वयं
सर्वं तद् अप मृज्महे ॥