सर्वाष् टीकाः ...{Loading}...
०१ परो ऽपेहि परश्
विश्वास-प्रस्तुतिः ...{Loading}...
परो ऽपेहि परश् चर
परस् तर्द परस्तरम् ।
अग्नेर् वातस्य ध्राज्या
अप बाधे अहं त्वाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
परो ऽपेहि परश् चर
परस् तर्द परस्तरम् ।
अग्नेर् वातस्य ध्राज्या
अप बाधे अहं त्वाम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ उदकस्येदम् अयनं वातस्येदम्
विश्वास-प्रस्तुतिः ...{Loading}...
उदकस्येदम् अयनं
वातस्येदं निभञ्जनम् ।
अग्नेर् धूमस्यायं पन्था
नेह तर्दायनं तव ॥
मूलम् ...{Loading}...
मूलम् (GR)
उदकस्येदम् अयनं
वातस्येदं निभञ्जनम् ।
अग्नेर् धूमस्यायं पन्था
नेह तर्दायनं तव ॥
सर्वाष् टीकाः ...{Loading}...
०३ परि त्वा कृष्णवर्तनिर्
विश्वास-प्रस्तुतिः ...{Loading}...
परि त्वा कृष्णवर्तनिर्
अग्निर् धूमेनार्चिषा ।
स त्वं तर्द परश् चर-
-अन्यत् तर्द्धि तृणं यवात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
परि त्वा कृष्णवर्तनिर्
अग्निर् धूमेनार्चिषा ।
स त्वं तर्द परश् चर-
-अन्यत् तर्द्धि तृणं यवात् ॥
सर्वाष् टीकाः ...{Loading}...
०४ ये तर्दा असुरेषिता
विश्वास-प्रस्तुतिः ...{Loading}...
ये तर्दा असुरेषिता
देवेभिर् इषिताश् च ये ।
सर्वांस् तान् ब्रह्मणा वयं
शलभाञ् जम्भयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये तर्दा असुरेषिता
देवेभिर् इषिताश् च ये ।
सर्वांस् तान् ब्रह्मणा वयं
शलभाञ् जम्भयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०५ शलभस्य शलभ्यास् तर्दस्यो
विश्वास-प्रस्तुतिः ...{Loading}...
शलभस्य शलभ्यास्
तर्दस्यो पतत्रिणः । (read perhaps tardasyotpatatriṇaḥ following Bhatt.)
अग्नेर् वातस्य ध्राज्या-
-अपि नह्याम आस्यम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
शलभस्य शलभ्यास्
तर्दस्यो पतत्रिणः । (read perhaps tardasyotpatatriṇaḥ following Bhatt.)
अग्नेर् वातस्य ध्राज्या-
-अपि नह्याम आस्यम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ इदं यद् गवि
विश्वास-प्रस्तुतिः ...{Loading}...
इदं यद् गवि भेषजं
विश्वाद् रूपात् समाभृतम् ।
आखोर् घुणस्य तर्दस्य
तेषां स्नाव्नापि नह्यत ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं यद् गवि भेषजं
विश्वाद् रूपात् समाभृतम् ।
आखोर् घुणस्य तर्दस्य
तेषां स्नाव्नापि नह्यत ॥
सर्वाष् टीकाः ...{Loading}...
०७ दृष्टा त्वम् असि
विश्वास-प्रस्तुतिः ...{Loading}...
दृष्टा त्वम् असि गन्धेन-
-ओषधिर् घुणजम्भनी ।
आखोर् घुणस्य जातानि
तानि जम्भय तेजसा ॥
मूलम् ...{Loading}...
मूलम् (GR)
दृष्टा त्वम् असि गन्धेन-
-ओषधिर् घुणजम्भनी ।
आखोर् घुणस्य जातानि
तानि जम्भय तेजसा ॥
सर्वाष् टीकाः ...{Loading}...
०८ तूलं तर्दस् तृणस्यात्तु
विश्वास-प्रस्तुतिः ...{Loading}...
तूलं तर्दस् तृणस्यात्तु
मूलम् आखुर् धियेषितः ।
अथो वृक्षस्य फल्गु यद्
घुणा अदन्तु मा यवम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
तूलं तर्दस् तृणस्यात्तु
मूलम् आखुर् धियेषितः ।
अथो वृक्षस्य फल्गु यद्
घुणा अदन्तु मा यवम् ॥