०१८

सर्वाष् टीकाः ...{Loading}...

०१ उत देवा अवहितम्

विश्वास-प्रस्तुतिः ...{Loading}...

उत देवा अवहितं
देवा उद् धरता पुनः ।
उतो मरिष्यन्तं देवा
दैवाः कृणुथ जीवसे ॥

०२ आ त्वागमं शन्तातिभिर्

विश्वास-प्रस्तुतिः ...{Loading}...

आ त्वागमं शंतातिभिर् (Bhatt. śantātibhir)
अथो अरिष्टतातिभिः ।
दक्षं ते भद्रम् आहार्षं
परा सुवाम्य् आमयत् ॥

०३ द्वाव् इमौ वातौ

विश्वास-प्रस्तुतिः ...{Loading}...

द्वाव् इमौ वातौ वात
आ सिन्धोर् आ परावतः ।
दक्षं ते अन्य आ वातु
परान्यो वातु यद् रपः ॥

०४ आ वात वाहि

विश्वास-प्रस्तुतिः ...{Loading}...

आ वात वाहि भेषजं
वि वात वाहि यद् रपः ।
त्वं हि विश्वभेषजो
देवानां दूत ईयसे ॥

०५ त्रायन्ताम् इमं देवास्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रायन्ताम् इमं देवास्
त्रायन्तां मरुतो गणैः ।
त्रायन्तां विश्वा भूतानि
यथायम् अगदो ऽसति ॥

०६ घृतेन द्यावापृथिवी घृतेनापः

विश्वास-प्रस्तुतिः ...{Loading}...

घृतेन द्यावापृथिवी
घृतेनापः सम् उक्षत ।
घृतेन मुच्यस्वैनसो
यद् आत्मकृतम् आरिथ ॥

०७ अयं मे हस्तो

विश्वास-प्रस्तुतिः ...{Loading}...

अयं मे हस्तो भगवान्
अयं मे भगवत्तरः ।
अयं मे विश्वभेषजो
ऽयं शिवाभिमर्शनः ॥

०८ हस्ताभ्यां दशशाखाभ्यां जिह्वा

विश्वास-प्रस्तुतिः ...{Loading}...

हस्ताभ्यां दशशाखाभ्यां
जिह्वा वाचः पुरोगवी ।
अनामयित्नुभ्यां शंभुभ्यां
ताभ्यां त्वाभि मृशामसि ॥

०९ आप इद् वा

विश्वास-प्रस्तुतिः ...{Loading}...

आप इद् वा उ भेषजीर्
आपो अमीवचातनीः ।
आपो विश्वस्य भेषजीस्
तास् ते कृण्वन्तु भेषजम् ॥