०१७

सर्वाष् टीकाः ...{Loading}...

०१ देवैनसाद् उन्मदितं क्षेत्रियाच्

विश्वास-प्रस्तुतिः ...{Loading}...

देवैनसाद् उन्मदितं
क्षेत्रियाच् छपथाद् उत ।
मुञ्चन्तु तस्मात् त्वा देवा
उन्मत्तं रक्षसस् परि ॥

०२ मुनिं भवन्तं परि

विश्वास-प्रस्तुतिः ...{Loading}...

मुनिं भवन्तं परि यानि वावृतू
रक्षांस्य् अग्न उलुला करिक्रतु ।
अतस् त्वं नो अधि पाहि वाजिन्न्
इन्द्रेण मेदी बृहते रणाय ॥

०३ यथाग्ने देवा ऋभवो

विश्वास-प्रस्तुतिः ...{Loading}...

यथाग्ने देवा ऋभवो मनीषिणो
मुनिम् उन्मत्तम् असृजन् निर् एनसः ।
एवा ते शक्रो अभयं कृणोतु
मुच्यस्वैनसो वि नयामि रक्षः ॥

०४ यथा गावश् च

विश्वास-प्रस्तुतिः ...{Loading}...

यथा गावश् च भूम्यां
पुरुषाश् च न्योकसः ।
एवोन्मत्तस्य ते मुने
गृह्णातु पृथिवी मनः ॥

०५ मुनिं दाधार पृथिवी

विश्वास-प्रस्तुतिः ...{Loading}...

मुनिं दाधार पृथिवी
मुनिं द्यौर् अभि रक्षति ।
मुनिं हि विश्वा भूतानि
मुनिम् इन्द्रो अदीधरत्
परा रक्षः सुवामि ते ॥

०६ इमं मे अग्ने

विश्वास-प्रस्तुतिः ...{Loading}...

इमं मे अग्ने पुरुषं मुमुग्धि
य आवित्तो ग्राह्या लालपीति ।
अतो *ऽधि ते कृणवद् भागधेयम्
अनुन्मदितो अगदो यथासत् ॥

०७ अग्निष् टे नि

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निष् टे नि शमयतु
यत् त एतन् मन उह्यते । (read udyutam? (see Lubostky 2002, 90))
जुहोमि विद्वांस् ते हविर्
यथानुन्मदितो भुवः ॥

०८ पुनस् त्वा दुर्

विश्वास-प्रस्तुतिः ...{Loading}...

पुनस् त्वा दुर् अप्सरसः
पुनर् वातः पुनर् दिशः ।
पुनर् यमः पुनर् यमस्य दूतास्
ते त्वा मुञ्चन्त्व् अंहसः ।
जिवातवे न मर्तवे
ऽथो अरिष्टतातये ॥