सर्वाष् टीकाः ...{Loading}...
०१ देवैनसाद् उन्मदितं क्षेत्रियाच्
विश्वास-प्रस्तुतिः ...{Loading}...
देवैनसाद् उन्मदितं
क्षेत्रियाच् छपथाद् उत ।
मुञ्चन्तु तस्मात् त्वा देवा
उन्मत्तं रक्षसस् परि ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवैनसाद् उन्मदितं
क्षेत्रियाच् छपथाद् उत ।
मुञ्चन्तु तस्मात् त्वा देवा
उन्मत्तं रक्षसस् परि ॥
सर्वाष् टीकाः ...{Loading}...
०२ मुनिं भवन्तं परि
विश्वास-प्रस्तुतिः ...{Loading}...
मुनिं भवन्तं परि यानि वावृतू
रक्षांस्य् अग्न उलुला करिक्रतु ।
अतस् त्वं नो अधि पाहि वाजिन्न्
इन्द्रेण मेदी बृहते रणाय ॥
मूलम् ...{Loading}...
मूलम् (GR)
मुनिं भवन्तं परि यानि वावृतू
रक्षांस्य् अग्न उलुला करिक्रतु ।
अतस् त्वं नो अधि पाहि वाजिन्न्
इन्द्रेण मेदी बृहते रणाय ॥
सर्वाष् टीकाः ...{Loading}...
०३ यथाग्ने देवा ऋभवो
विश्वास-प्रस्तुतिः ...{Loading}...
यथाग्ने देवा ऋभवो मनीषिणो
मुनिम् उन्मत्तम् असृजन् निर् एनसः ।
एवा ते शक्रो अभयं कृणोतु
मुच्यस्वैनसो वि नयामि रक्षः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथाग्ने देवा ऋभवो मनीषिणो
मुनिम् उन्मत्तम् असृजन् निर् एनसः ।
एवा ते शक्रो अभयं कृणोतु
मुच्यस्वैनसो वि नयामि रक्षः ॥
सर्वाष् टीकाः ...{Loading}...
०४ यथा गावश् च
विश्वास-प्रस्तुतिः ...{Loading}...
यथा गावश् च भूम्यां
पुरुषाश् च न्योकसः ।
एवोन्मत्तस्य ते मुने
गृह्णातु पृथिवी मनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा गावश् च भूम्यां
पुरुषाश् च न्योकसः ।
एवोन्मत्तस्य ते मुने
गृह्णातु पृथिवी मनः ॥
सर्वाष् टीकाः ...{Loading}...
०५ मुनिं दाधार पृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
मुनिं दाधार पृथिवी
मुनिं द्यौर् अभि रक्षति ।
मुनिं हि विश्वा भूतानि
मुनिम् इन्द्रो अदीधरत्
परा रक्षः सुवामि ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
मुनिं दाधार पृथिवी
मुनिं द्यौर् अभि रक्षति ।
मुनिं हि विश्वा भूतानि
मुनिम् इन्द्रो अदीधरत्
परा रक्षः सुवामि ते ॥
सर्वाष् टीकाः ...{Loading}...
०६ इमं मे अग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
इमं मे अग्ने पुरुषं मुमुग्धि
य आवित्तो ग्राह्या लालपीति ।
अतो *ऽधि ते कृणवद् भागधेयम्
अनुन्मदितो अगदो यथासत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमं मे अग्ने पुरुषं मुमुग्धि
य आवित्तो ग्राह्या लालपीति ।
अतो *ऽधि ते कृणवद् भागधेयम्
अनुन्मदितो अगदो यथासत् ॥
सर्वाष् टीकाः ...{Loading}...
०७ अग्निष् टे नि
विश्वास-प्रस्तुतिः ...{Loading}...
अग्निष् टे नि शमयतु
यत् त एतन् मन उह्यते । (read udyutam? (see Lubostky 2002, 90))
जुहोमि विद्वांस् ते हविर्
यथानुन्मदितो भुवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्निष् टे नि शमयतु
यत् त एतन् मन उह्यते । (read udyutam? (see Lubostky 2002, 90))
जुहोमि विद्वांस् ते हविर्
यथानुन्मदितो भुवः ॥
सर्वाष् टीकाः ...{Loading}...
०८ पुनस् त्वा दुर्
विश्वास-प्रस्तुतिः ...{Loading}...
पुनस् त्वा दुर् अप्सरसः
पुनर् वातः पुनर् दिशः ।
पुनर् यमः पुनर् यमस्य दूतास्
ते त्वा मुञ्चन्त्व् अंहसः ।
जिवातवे न मर्तवे
ऽथो अरिष्टतातये ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुनस् त्वा दुर् अप्सरसः
पुनर् वातः पुनर् दिशः ।
पुनर् यमः पुनर् यमस्य दूतास्
ते त्वा मुञ्चन्त्व् अंहसः ।
जिवातवे न मर्तवे
ऽथो अरिष्टतातये ॥