००५

सर्वाष् टीकाः ...{Loading}...

०१ पृथिवी वशा साग्निम्

विश्वास-प्रस्तुतिः ...{Loading}...

पृथिवी वशा साग्निं गर्भं दधे
सेमं पाहि तस्यै ते विधेयं
तस्यै ते नमस् तस्मै ते स्वाहा ॥

०२ अन्तरिक्षं वशा सा

विश्वास-प्रस्तुतिः ...{Loading}...

अन्तरिक्षं वशा सा वायुं गर्भं (…) ॥ (see 1abc)

०३ द्यौर् वशा सा

विश्वास-प्रस्तुतिः ...{Loading}...

द्यौर् वशा सा सूर्यं गर्भं (…) ॥ (see 1abc)

०४ ऋग् वशा सा

विश्वास-प्रस्तुतिः ...{Loading}...

ऋग् वशा सा साम गर्भं (…) ॥ (see 1abc)

०५ दक्षिणा वशा सा

विश्वास-प्रस्तुतिः ...{Loading}...

दक्षिणा वशा सा यज्ञं गर्भं (…) ॥ (see 1abc)

०६ विड् वशा सा

विश्वास-प्रस्तुतिः ...{Loading}...

विड् वशा सा क्षत्रियं गर्भं (…) ॥ (see 1abc)

०७ वाग् वशा सा

विश्वास-प्रस्तुतिः ...{Loading}...

वाग् वशा सा परमेष्ठिणं गर्भं (…) ॥ (see 1abc)

०८ वशा वशा सा

विश्वास-प्रस्तुतिः ...{Loading}...

वशा वशा सा राजन्यं गर्भं (…) ॥ (see 1abc)

०९ समा वशा सा

विश्वास-प्रस्तुतिः ...{Loading}...

समा वशा सा संवत्सरं गर्भं दधे
सेमं पाहि तस्यै ते विधेयं
तस्यै ते नमस् तस्मै ते स्वाहा ॥