सर्वाष् टीकाः ...{Loading}...
०१ पृथिवी वशा साग्निम्
विश्वास-प्रस्तुतिः ...{Loading}...
पृथिवी वशा साग्निं गर्भं दधे
सेमं पाहि तस्यै ते विधेयं
तस्यै ते नमस् तस्मै ते स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
पृथिवी वशा साग्निं गर्भं दधे
सेमं पाहि तस्यै ते विधेयं
तस्यै ते नमस् तस्मै ते स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०२ अन्तरिक्षं वशा सा
विश्वास-प्रस्तुतिः ...{Loading}...
अन्तरिक्षं वशा सा वायुं गर्भं (…) ॥ (see 1abc)
मूलम् ...{Loading}...
मूलम् (GR)
अन्तरिक्षं वशा सा वायुं गर्भं (…) ॥ (see 1abc)
सर्वाष् टीकाः ...{Loading}...
०३ द्यौर् वशा सा
विश्वास-प्रस्तुतिः ...{Loading}...
द्यौर् वशा सा सूर्यं गर्भं (…) ॥ (see 1abc)
मूलम् ...{Loading}...
मूलम् (GR)
द्यौर् वशा सा सूर्यं गर्भं (…) ॥ (see 1abc)
सर्वाष् टीकाः ...{Loading}...
०४ ऋग् वशा सा
विश्वास-प्रस्तुतिः ...{Loading}...
ऋग् वशा सा साम गर्भं (…) ॥ (see 1abc)
मूलम् ...{Loading}...
मूलम् (GR)
ऋग् वशा सा साम गर्भं (…) ॥ (see 1abc)
सर्वाष् टीकाः ...{Loading}...
०५ दक्षिणा वशा सा
विश्वास-प्रस्तुतिः ...{Loading}...
दक्षिणा वशा सा यज्ञं गर्भं (…) ॥ (see 1abc)
मूलम् ...{Loading}...
मूलम् (GR)
दक्षिणा वशा सा यज्ञं गर्भं (…) ॥ (see 1abc)
सर्वाष् टीकाः ...{Loading}...
०६ विड् वशा सा
विश्वास-प्रस्तुतिः ...{Loading}...
विड् वशा सा क्षत्रियं गर्भं (…) ॥ (see 1abc)
मूलम् ...{Loading}...
मूलम् (GR)
विड् वशा सा क्षत्रियं गर्भं (…) ॥ (see 1abc)
सर्वाष् टीकाः ...{Loading}...
०७ वाग् वशा सा
विश्वास-प्रस्तुतिः ...{Loading}...
वाग् वशा सा परमेष्ठिणं गर्भं (…) ॥ (see 1abc)
मूलम् ...{Loading}...
मूलम् (GR)
वाग् वशा सा परमेष्ठिणं गर्भं (…) ॥ (see 1abc)
सर्वाष् टीकाः ...{Loading}...
०८ वशा वशा सा
विश्वास-प्रस्तुतिः ...{Loading}...
वशा वशा सा राजन्यं गर्भं (…) ॥ (see 1abc)
मूलम् ...{Loading}...
मूलम् (GR)
वशा वशा सा राजन्यं गर्भं (…) ॥ (see 1abc)
सर्वाष् टीकाः ...{Loading}...
०९ समा वशा सा
विश्वास-प्रस्तुतिः ...{Loading}...
समा वशा सा संवत्सरं गर्भं दधे
सेमं पाहि तस्यै ते विधेयं
तस्यै ते नमस् तस्मै ते स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
समा वशा सा संवत्सरं गर्भं दधे
सेमं पाहि तस्यै ते विधेयं
तस्यै ते नमस् तस्मै ते स्वाहा ॥