सर्वाष् टीकाः ...{Loading}...
०१ ममाग्ने वर्चो विहवेष्व्
विश्वास-प्रस्तुतिः ...{Loading}...
ममाग्ने वर्चो विहवेष्व् अस्तु
वयं त्वेन्धानास् तन्वं पुषेम ।
मह्यं नमन्तां प्रदिशश् चतस्रस्
त्वयाध्यक्षेण पृतना जयेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
ममाग्ने वर्चो विहवेष्व् अस्तु
वयं त्वेन्धानास् तन्वं पुषेम ।
मह्यं नमन्तां प्रदिशश् चतस्रस्
त्वयाध्यक्षेण पृतना जयेम ॥
सर्वाष् टीकाः ...{Loading}...
०२ अग्ने मन्युं प्रतिनुदन्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने मन्युं प्रतिनुदन् परेषां
त्वं नो गोपाः परि पाहि विश्वतः ।
अपाञ्चो यन्तु प्रबुधा दुरस्यवो
ऽमैषां चित्तं बहुधा वि नश्यतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्ने मन्युं प्रतिनुदन् परेषां
त्वं नो गोपाः परि पाहि विश्वतः ।
अपाञ्चो यन्तु प्रबुधा दुरस्यवो
ऽमैषां चित्तं बहुधा वि नश्यतु ॥
सर्वाष् टीकाः ...{Loading}...
०३ मम देवा विहवे
विश्वास-प्रस्तुतिः ...{Loading}...
मम देवा विहवे सन्तु सर्व
इन्द्रवन्तो मरुतो विष्णुर् अग्निः ।
ममान्तरिक्षम् उरुलोकम् अस्तु
मह्यं वातः पवतां कामे अस्मिन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
मम देवा विहवे सन्तु सर्व
इन्द्रवन्तो मरुतो विष्णुर् अग्निः ।
ममान्तरिक्षम् उरुलोकम् अस्तु
मह्यं वातः पवतां कामे अस्मिन् ॥
सर्वाष् टीकाः ...{Loading}...
०४ मह्यं यजन्तां मम
विश्वास-प्रस्तुतिः ...{Loading}...
मह्यं यजन्तां मम यानीष्टा-
-आकूतिः सत्या मनसो मे अस्तु ।
एनो मा नि गां कतमच् चनाहं
विश्वे देवा अभि रक्षन्तु माम् इह ॥
मूलम् ...{Loading}...
मूलम् (GR)
मह्यं यजन्तां मम यानीष्टा-
-आकूतिः सत्या मनसो मे अस्तु ।
एनो मा नि गां कतमच् चनाहं
विश्वे देवा अभि रक्षन्तु माम् इह ॥
सर्वाष् टीकाः ...{Loading}...
०५ मह्यं देवा द्रविणम्
विश्वास-प्रस्तुतिः ...{Loading}...
मह्यं देवा द्रविणम् आ यजन्तां
ममाशीर् अस्तु मम देवहूतिः ।
दैवा होतारः सनिषन् न एतद्
अरिष्टाः स्याम तन्वा सुवीराः ॥
मूलम् ...{Loading}...
मूलम् (GR)
मह्यं देवा द्रविणम् आ यजन्तां
ममाशीर् अस्तु मम देवहूतिः ।
दैवा होतारः सनिषन् न एतद्
अरिष्टाः स्याम तन्वा सुवीराः ॥
सर्वाष् टीकाः ...{Loading}...
०६ देवीः षड् उर्वीर्
विश्वास-प्रस्तुतिः ...{Loading}...
देवीः षड् उर्वीर् उरु णस् कराथ
विश्वे देवास इह मादयध्वम् ।
मा हास्महि प्रजया मा धनेन
मा रधाम द्विषते सोम राजन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवीः षड् उर्वीर् उरु णस् कराथ
विश्वे देवास इह मादयध्वम् ।
मा हास्महि प्रजया मा धनेन
मा रधाम द्विषते सोम राजन् ॥
सर्वाष् टीकाः ...{Loading}...
०७ उरुव्यचा नो महिषः
विश्वास-प्रस्तुतिः ...{Loading}...
उरुव्यचा नो महिषः शर्म यच्छाद्
अस्मिन् वाजे पुरुहूतः पुरुक्षुः ।
स नः प्रजायै हर्यश्व मृड-
-इन्द्र मा नो रीरिषो मा परा दाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उरुव्यचा नो महिषः शर्म यच्छाद्
अस्मिन् वाजे पुरुहूतः पुरुक्षुः ।
स नः प्रजायै हर्यश्व मृड-
-इन्द्र मा नो रीरिषो मा परा दाः ॥
सर्वाष् टीकाः ...{Loading}...
०८ धाता विधर्ता भुवनस्य
विश्वास-प्रस्तुतिः ...{Loading}...
धाता विधर्ता भुवनस्य यस् पतिः
सविता देवो अभिमातिषाहः ।
बृहस्पतिर् इन्द्राग्नी अश्विनोभा
देवाः पान्तु यजमानं निरृथात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
धाता विधर्ता भुवनस्य यस् पतिः
सविता देवो अभिमातिषाहः ।
बृहस्पतिर् इन्द्राग्नी अश्विनोभा
देवाः पान्तु यजमानं निरृथात् ॥
सर्वाष् टीकाः ...{Loading}...
०९ इहार्वाञ्चम् अति ह्वय
विश्वास-प्रस्तुतिः ...{Loading}...
इहार्वाञ्चम् अति ह्वय
इन्द्रं जैत्राय जेतवे ।
अस्माकम् अस्तु केवल
इतः कृणोतु वीर्यम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इहार्वाञ्चम् अति ह्वय
इन्द्रं जैत्राय जेतवे ।
अस्माकम् अस्तु केवल
इतः कृणोतु वीर्यम् ॥
सर्वाष् टीकाः ...{Loading}...
१० अर्वाञ्चम् इन्द्रम् अमुतो
विश्वास-प्रस्तुतिः ...{Loading}...
अर्वाञ्चम् इन्द्रम् अमुतो हवामहे
यो गोजिद् धनजिद् अश्वजिद् यः ।
इमं नो यज्ञं विहवे जुषस्व-
-अस्माकं कृण्मो हरिवो मेदिनं त्वा ॥
मूलम् ...{Loading}...
मूलम् (GR)
अर्वाञ्चम् इन्द्रम् अमुतो हवामहे
यो गोजिद् धनजिद् अश्वजिद् यः ।
इमं नो यज्ञं विहवे जुषस्व-
-अस्माकं कृण्मो हरिवो मेदिनं त्वा ॥
सर्वाष् टीकाः ...{Loading}...
११ त्रातारम् इन्द्रम् अवितारम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्रातारम् इन्द्रम् अवितारम् इन्द्रं
हवेहवे सुहवं शूरम् इन्द्रम् ।
हुवेम शक्रं पुरुहूतम् इन्द्रं
स्वस्ति नो मघवान् पात्व् इन्द्रः ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रातारम् इन्द्रम् अवितारम् इन्द्रं
हवेहवे सुहवं शूरम् इन्द्रम् ।
हुवेम शक्रं पुरुहूतम् इन्द्रं
स्वस्ति नो मघवान् पात्व् इन्द्रः ॥
सर्वाष् टीकाः ...{Loading}...
१२ तिस्रो देवीर् महि
विश्वास-प्रस्तुतिः ...{Loading}...
तिस्रो देवीर् महि मे शर्म यच्छन्
प्रजायै मे तन्वे यच् च पुष्टम् ।
मां विशः संमनसो जुषन्तां
पित्र्यं क्षेत्रं प्रति जानात्व् अस्मान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
तिस्रो देवीर् महि मे शर्म यच्छन्
प्रजायै मे तन्वे यच् च पुष्टम् ।
मां विशः संमनसो जुषन्तां
पित्र्यं क्षेत्रं प्रति जानात्व् अस्मान् ॥
सर्वाष् टीकाः ...{Loading}...
१३ यो नः शक्राभिमन्युना
विश्वास-प्रस्तुतिः ...{Loading}...
यो नः शक्राभिमन्युना-
-इन्द्रामित्रो जिघांसति ।
त्वं तं वृत्रहञ् जहि
वस्व् अस्मभ्यम् आ भर ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो नः शक्राभिमन्युना-
-इन्द्रामित्रो जिघांसति ।
त्वं तं वृत्रहञ् जहि
वस्व् अस्मभ्यम् आ भर ॥
सर्वाष् टीकाः ...{Loading}...
१४ ये नः शपन्त्य्
विश्वास-प्रस्तुतिः ...{Loading}...
ये नः शपन्त्य् अप ते भवन्त्व्
इन्द्राग्निभ्याम् अप बाधामहे तान् ।
आदित्या रुद्रा उपरिस्पृशो माम्
उग्रं चेत्तारम् अधिराजम् अक्रन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये नः शपन्त्य् अप ते भवन्त्व्
इन्द्राग्निभ्याम् अप बाधामहे तान् ।
आदित्या रुद्रा उपरिस्पृशो माम्
उग्रं चेत्तारम् अधिराजम् अक्रन् ॥