सर्वाष् टीकाः ...{Loading}...
०१ उद् अपप्तद् असौ
विश्वास-प्रस्तुतिः ...{Loading}...
उद् अपप्तद् असौ सूर्यः
पुरुदृष्टो अदृष्टहा ।
उदायन् रश्मिभिर् हन्तु-
-उदायन्न् अरसाँ अकः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद् अपप्तद् असौ सूर्यः
पुरुदृष्टो अदृष्टहा ।
उदायन् रश्मिभिर् हन्तु-
-उदायन्न् अरसाँ अकः ॥
सर्वाष् टीकाः ...{Loading}...
०२ न्य् अम्रुचद् असौ
विश्वास-प्रस्तुतिः ...{Loading}...
न्य् अम्रुचद् असौ सूर्यो
विश्वदृष्टो अदृष्टहा ।
निम्रोचन् रश्मिभिर् हन्तु
निम्रोचन्न् अरसाँ अकः ॥
मूलम् ...{Loading}...
मूलम् (GR)
न्य् अम्रुचद् असौ सूर्यो
विश्वदृष्टो अदृष्टहा ।
निम्रोचन् रश्मिभिर् हन्तु
निम्रोचन्न् अरसाँ अकः ॥
सर्वाष् टीकाः ...{Loading}...
०३ ये च दृष्टा
विश्वास-प्रस्तुतिः ...{Loading}...
ये च दृष्टा ये चादृष्टा
उभयेहाविष्यवः ।
तेषां वो अग्रभं नाम
सर्वे साकं नि जस्यत ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये च दृष्टा ये चादृष्टा
उभयेहाविष्यवः ।
तेषां वो अग्रभं नाम
सर्वे साकं नि जस्यत ॥
सर्वाष् टीकाः ...{Loading}...
०४ अदृष्टहननी वीरुद् अमितौजा
विश्वास-प्रस्तुतिः ...{Loading}...
अदृष्टहननी वीरुद्
अमितौजा विषासहि ।
चुकाकणि त्वं जज्ञिषे
सादृष्टाञ् जातशो जहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अदृष्टहननी वीरुद्
अमितौजा विषासहि ।
चुकाकणि त्वं जज्ञिषे
सादृष्टाञ् जातशो जहि ॥
सर्वाष् टीकाः ...{Loading}...
०५ जहि ज्येष्ठम् अदृष्टानाम्
विश्वास-प्रस्तुतिः ...{Loading}...
जहि ज्येष्ठम् अदृष्टानां
सर्पाणां मोघचारिणाम् ।
क्रिमीणां सर्वा जातानि
?पौञ्जष्ट इव यवं मृण ॥
मूलम् ...{Loading}...
मूलम् (GR)
जहि ज्येष्ठम् अदृष्टानां
सर्पाणां मोघचारिणाम् ।
क्रिमीणां सर्वा जातानि
?पौञ्जष्ट इव यवं मृण ॥
सर्वाष् टीकाः ...{Loading}...
०६ यश् च तोदो
विश्वास-प्रस्तुतिः ...{Loading}...
यश् च तोदो यश् च सर्प
एकादशश् च यो वृषा । +++(ekādaśaś (?); Bhatt. ekādṛṣṭaś)+++
चुकाकणि त्वं तान् वृश्च
वृक्षं परशुमान् इव ॥
मूलम् ...{Loading}...
मूलम् (GR)
यश् च तोदो यश् च सर्प
एकादशश् च यो वृषा । +++(ekādaśaś (?); Bhatt. ekādṛṣṭaś)+++
चुकाकणि त्वं तान् वृश्च
वृक्षं परशुमान् इव ॥
सर्वाष् टीकाः ...{Loading}...
०७ सं वृश्चैनांश् चुकाकणि
विश्वास-प्रस्तुतिः ...{Loading}...
सं वृश्चैनांश् चुकाकणि
वृक्षं परशुमान् इव ।
क्रिमीणां सर्वा जातानि
सं दहाग्निर् इवोलपम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं वृश्चैनांश् चुकाकणि
वृक्षं परशुमान् इव ।
क्रिमीणां सर्वा जातानि
सं दहाग्निर् इवोलपम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ मेथिष्ठा अग्निर् अघलस्
विश्वास-प्रस्तुतिः ...{Loading}...
मेथिष्ठा अग्निर् अघलस् त्विषीमान्
क्रिमीणां जातानि प्र दुनोतु सर्वा ।
बृहस्पतेर् मेदिने जातवेदा
अदृष्टान् हन्तु दृषदेव माषान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
मेथिष्ठा अग्निर् अघलस् त्विषीमान्
क्रिमीणां जातानि प्र दुनोतु सर्वा ।
बृहस्पतेर् मेदिने जातवेदा
अदृष्टान् हन्तु दृषदेव माषान् ॥