सर्वाष् टीकाः ...{Loading}...
०१ नमः पिशङ्गबाह्वै सिन्धौ
विश्वास-प्रस्तुतिः ...{Loading}...
नमः पिशङ्गबाह्वै
सिन्धौ जाताया उग्रायै ।
यो अस्यै नम इत् करद्
अपेद् अस्य गृहाद् अयत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
नमः पिशङ्गबाह्वै
सिन्धौ जाताया उग्रायै ।
यो अस्यै नम इत् करद्
अपेद् अस्य गृहाद् अयत् ॥
सर्वाष् टीकाः ...{Loading}...
०२ अपेहि नो गृहेभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
अपेहि नो गृहेभ्यो
अपेहि वत्सतन्त्याः ।
आत्मानम् अत्र रोत्स्यस्य्
अव रोह महानसात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपेहि नो गृहेभ्यो
अपेहि वत्सतन्त्याः ।
आत्मानम् अत्र रोत्स्यस्य्
अव रोह महानसात् ॥
सर्वाष् टीकाः ...{Loading}...
०३ हा अम्ब सुहूतले
विश्वास-प्रस्तुतिः ...{Loading}...
हा अम्ब सुहूतले
अथो है सामनन्तमे ।
पुत्रो यस् ते पृश्निबाहुस्
तम् उ त्वं सामनं कृधि ।
अथो दुहितरं नप्त्रीम्
अथो त्वं सामना भव ॥
मूलम् ...{Loading}...
मूलम् (GR)
हा अम्ब सुहूतले
अथो है सामनन्तमे ।
पुत्रो यस् ते पृश्निबाहुस्
तम् उ त्वं सामनं कृधि ।
अथो दुहितरं नप्त्रीम्
अथो त्वं सामना भव ॥
सर्वाष् टीकाः ...{Loading}...
०४ भूतपतिर् निर् अजत्व्
विश्वास-प्रस्तुतिः ...{Loading}...
भूतपतिर् निर् अजत्व्
इन्द्रश् चेतः सदान्वाः ।
गृहस्य बुध्न आसीनास्
ता वज्रेणाधि तिष्ठतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
भूतपतिर् निर् अजत्व्
इन्द्रश् चेतः सदान्वाः ।
गृहस्य बुध्न आसीनास्
ता वज्रेणाधि तिष्ठतु ॥
सर्वाष् टीकाः ...{Loading}...
०५ अपेतेतः सदान्वा अहिंसन्तीर्
विश्वास-प्रस्तुतिः ...{Loading}...
अपेतेतः सदान्वा
अहिंसन्तीर् इमं गृहम् ।
धेनुर् वात्र य स्थास्यत्य्
अनड्वान् वेरया सह ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपेतेतः सदान्वा
अहिंसन्तीर् इमं गृहम् ।
धेनुर् वात्र य स्थास्यत्य्
अनड्वान् वेरया सह ॥
सर्वाष् टीकाः ...{Loading}...
०६ या सहमाना चरसि
विश्वास-प्रस्तुतिः ...{Loading}...
या सहमाना चरसि
सासहान इव र्षभः ।
सदान्वाघ्नीं त्वा वयं
जैत्रायाच्छा वदामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
या सहमाना चरसि
सासहान इव र्षभः ।
सदान्वाघ्नीं त्वा वयं
जैत्रायाच्छा वदामसि ॥
सर्वाष् टीकाः ...{Loading}...
०७ सहस्व नो अभिमातिम्
विश्वास-प्रस्तुतिः ...{Loading}...
सहस्व नो अभिमातिं
सहस्व पृतनायतः ।
सहस्व सर्वा रक्षांसि
सहमानास्य् ओषधे ॥
मूलम् ...{Loading}...
मूलम् (GR)
सहस्व नो अभिमातिं
सहस्व पृतनायतः ।
सहस्व सर्वा रक्षांसि
सहमानास्य् ओषधे ॥
सर्वाष् टीकाः ...{Loading}...
०८ त्वं व्याघ्रान् सहसे
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं व्याघ्रान् सहसे
त्वं सिंहाꣳ उभयादतः ।
मक्षाश् चित् कृण्वाना मधु
त्वं सहस ओषधे ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वं व्याघ्रान् सहसे
त्वं सिंहाꣳ उभयादतः ।
मक्षाश् चित् कृण्वाना मधु
त्वं सहस ओषधे ॥