सर्वाष् टीकाः ...{Loading}...
०१ मन्वे वां मित्रावरुणाव्
विश्वास-प्रस्तुतिः ...{Loading}...
मन्वे वां मित्रावरुणाव् ऋतावृधौ
सत्यौजसौ द्रुह्वाणं यौ नुदेथे ।
यौ सत्यावानम् अवथो हवेषु
तौ नो मुञ्चतम् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
मन्वे वां मित्रावरुणाव् ऋतावृधौ
सत्यौजसौ द्रुह्वाणं यौ नुदेथे ।
यौ सत्यावानम् अवथो हवेषु
तौ नो मुञ्चतम् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०२ सत्यौजसौ द्रुह्वाणं यौ
विश्वास-प्रस्तुतिः ...{Loading}...
सत्यौजसौ द्रुह्वाणं यौ नुदेथे
प्र सत्यावानम् अवथो हवेषु ।
यौ गच्छथो नृचक्षसा बभ्रुणा सुतं
तौ नो मुञ्चतम् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सत्यौजसौ द्रुह्वाणं यौ नुदेथे
प्र सत्यावानम् अवथो हवेषु ।
यौ गच्छथो नृचक्षसा बभ्रुणा सुतं
तौ नो मुञ्चतम् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०३ याव् अङ्गिरसो ऽवथो
विश्वास-प्रस्तुतिः ...{Loading}...
याव् अङ्गिरसो ऽवथो याव् अगस्तिं
मित्रावरुणा जमदग्निम् अत्रिम् ।
यौ कश्यपम् अवथो यौ वसिष्ठं
तौ नो मुञ्चतम् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
याव् अङ्गिरसो ऽवथो याव् अगस्तिं
मित्रावरुणा जमदग्निम् अत्रिम् ।
यौ कश्यपम् अवथो यौ वसिष्ठं
तौ नो मुञ्चतम् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०४ यौ भरद्वाजम् अवथो
विश्वास-प्रस्तुतिः ...{Loading}...
यौ भरद्वाजम् अवथो वध्र्यश्वं
विश्वामित्रं वरुण मित्र कुत्सम् ।
यौ कक्षीवन्तम् अवथः प्रोत कण्वं
तौ नो मुञ्चतम् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यौ भरद्वाजम् अवथो वध्र्यश्वं
विश्वामित्रं वरुण मित्र कुत्सम् ।
यौ कक्षीवन्तम् अवथः प्रोत कण्वं
तौ नो मुञ्चतम् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०५ यौ श्यावाश्यम् अवथो
विश्वास-प्रस्तुतिः ...{Loading}...
यौ श्यावाश्यम् अवथो यौ गविष्ठिरं (Bhatt. śyāvākṣam; misprint?)
मित्रावरुणा पुरुमीढम् अत्रिम् ।
यौ विमदम् अवथः सप्तवध्रिं
तौ नो मुञ्चतम् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यौ श्यावाश्यम् अवथो यौ गविष्ठिरं (Bhatt. śyāvākṣam; misprint?)
मित्रावरुणा पुरुमीढम् अत्रिम् ।
यौ विमदम् अवथः सप्तवध्रिं
तौ नो मुञ्चतम् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०६ यौ मेधातिथिम् अवथो
विश्वास-प्रस्तुतिः ...{Loading}...
यौ मेधातिथिम् अवथो यौ त्रिशोकं
मित्रावरुणा उशनां काव्यं यौ । (Bhatt. uśanaṃ)
यौ मुद्गलम् अवथो गोतमं च
तौ नो मुञ्चतम् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यौ मेधातिथिम् अवथो यौ त्रिशोकं
मित्रावरुणा उशनां काव्यं यौ । (Bhatt. uśanaṃ)
यौ मुद्गलम् अवथो गोतमं च
तौ नो मुञ्चतम् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०७ ययो रथः सत्यवर्त्म
विश्वास-प्रस्तुतिः ...{Loading}...
ययो रथः सत्यवर्त्म र्जुरश्मिर्
मिथुया चरन्तम् अभियाति दूषयन् ।
स्तौमि मित्रावरुणा नाथितो जोहवीमि
तौ नो मुञ्चतम् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ययो रथः सत्यवर्त्म र्जुरश्मिर्
मिथुया चरन्तम् अभियाति दूषयन् ।
स्तौमि मित्रावरुणा नाथितो जोहवीमि
तौ नो मुञ्चतम् अंहसः ॥