०३६

सर्वाष् टीकाः ...{Loading}...

०१ मन्वे वां द्यावापृथिवी

विश्वास-प्रस्तुतिः ...{Loading}...

मन्वे वां द्यावापृथिवी सुभोजसौ
ये अप्रथेथाम् अमिता योजनानि ।
प्रतिष्ठे ह्य् अभवतं वसूनां
ते नो मुञ्चतम् अंहसः ॥

०२ प्रतिष्ठे हि बभूवथुर्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रतिष्ठे हि बभूवथुर् वसूनां
प्रवृद्धे देवी सुभगे उरूची ।
द्यावापृथिवी भवतं मे स्योने
ते नो मुञ्चतम् अंहसः ॥

०३ ये स्रोत्या बिभृथो

विश्वास-प्रस्तुतिः ...{Loading}...

ये स्रोत्या बिभृथो ये मनुष्यान् (Bhatt. manuṣyāṃ)
ये अमृतं बिभृथो ये हवींषि ।
द्यावापृथिवी भवतं मे स्योने
ते नो मुञ्चतम् अंहसः ॥

०४ ये उस्रिया बिभृथो

विश्वास-प्रस्तुतिः ...{Loading}...

ये उस्रिया बिभृथो ये वनस्पतीन्
ययोर् वां विश्वा भुवनान्य् अन्तः ।
द्यावापृथिवी भवतं मे स्योने
ते नो मुञ्चतम् अंहसः ॥

०५ ये कीलालैस् तर्पयथो

विश्वास-प्रस्तुतिः ...{Loading}...

ये कीलालैस् तर्पयथो ये घृतेन
याभ्यां न र्ते किं चन शक्नुवन्ति ।
द्यावापृथिवी भवतं मे स्योने
ते नो मुञ्चतम् अंहसः ॥

०६ असन्तापे सुतपसा हुवे

विश्वास-प्रस्तुतिः ...{Loading}...

असन्तापे सुतपसा हुवे वाम्
उर्वी गभीरे कविभिर् नमस्ये ।
द्यावापृथिवी भवतं मे स्योने
ते नो मुञ्चतम् अंहसः ॥

०७ यन् मेदम् अभिशोचति

विश्वास-प्रस्तुतिः ...{Loading}...

यन् मेदम् अभिशोचति
येन वा येन वा कृतं
पौरुषेयं न दैव्यम् ।
स्तौमि द्यावापृथिवी नाथितो जोहवीमि
ते नो मुञ्चतम् अंहसः ॥