सर्वाष् टीकाः ...{Loading}...
०१ मन्वे वां द्यावापृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
मन्वे वां द्यावापृथिवी सुभोजसौ
ये अप्रथेथाम् अमिता योजनानि ।
प्रतिष्ठे ह्य् अभवतं वसूनां
ते नो मुञ्चतम् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
मन्वे वां द्यावापृथिवी सुभोजसौ
ये अप्रथेथाम् अमिता योजनानि ।
प्रतिष्ठे ह्य् अभवतं वसूनां
ते नो मुञ्चतम् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०२ प्रतिष्ठे हि बभूवथुर्
विश्वास-प्रस्तुतिः ...{Loading}...
प्रतिष्ठे हि बभूवथुर् वसूनां
प्रवृद्धे देवी सुभगे उरूची ।
द्यावापृथिवी भवतं मे स्योने
ते नो मुञ्चतम् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रतिष्ठे हि बभूवथुर् वसूनां
प्रवृद्धे देवी सुभगे उरूची ।
द्यावापृथिवी भवतं मे स्योने
ते नो मुञ्चतम् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०३ ये स्रोत्या बिभृथो
विश्वास-प्रस्तुतिः ...{Loading}...
ये स्रोत्या बिभृथो ये मनुष्यान् (Bhatt. manuṣyāṃ)
ये अमृतं बिभृथो ये हवींषि ।
द्यावापृथिवी भवतं मे स्योने
ते नो मुञ्चतम् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये स्रोत्या बिभृथो ये मनुष्यान् (Bhatt. manuṣyāṃ)
ये अमृतं बिभृथो ये हवींषि ।
द्यावापृथिवी भवतं मे स्योने
ते नो मुञ्चतम् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०४ ये उस्रिया बिभृथो
विश्वास-प्रस्तुतिः ...{Loading}...
ये उस्रिया बिभृथो ये वनस्पतीन्
ययोर् वां विश्वा भुवनान्य् अन्तः ।
द्यावापृथिवी भवतं मे स्योने
ते नो मुञ्चतम् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये उस्रिया बिभृथो ये वनस्पतीन्
ययोर् वां विश्वा भुवनान्य् अन्तः ।
द्यावापृथिवी भवतं मे स्योने
ते नो मुञ्चतम् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०५ ये कीलालैस् तर्पयथो
विश्वास-प्रस्तुतिः ...{Loading}...
ये कीलालैस् तर्पयथो ये घृतेन
याभ्यां न र्ते किं चन शक्नुवन्ति ।
द्यावापृथिवी भवतं मे स्योने
ते नो मुञ्चतम् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये कीलालैस् तर्पयथो ये घृतेन
याभ्यां न र्ते किं चन शक्नुवन्ति ।
द्यावापृथिवी भवतं मे स्योने
ते नो मुञ्चतम् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०६ असन्तापे सुतपसा हुवे
विश्वास-प्रस्तुतिः ...{Loading}...
असन्तापे सुतपसा हुवे वाम्
उर्वी गभीरे कविभिर् नमस्ये ।
द्यावापृथिवी भवतं मे स्योने
ते नो मुञ्चतम् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
असन्तापे सुतपसा हुवे वाम्
उर्वी गभीरे कविभिर् नमस्ये ।
द्यावापृथिवी भवतं मे स्योने
ते नो मुञ्चतम् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०७ यन् मेदम् अभिशोचति
विश्वास-प्रस्तुतिः ...{Loading}...
यन् मेदम् अभिशोचति
येन वा येन वा कृतं
पौरुषेयं न दैव्यम् ।
स्तौमि द्यावापृथिवी नाथितो जोहवीमि
ते नो मुञ्चतम् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यन् मेदम् अभिशोचति
येन वा येन वा कृतं
पौरुषेयं न दैव्यम् ।
स्तौमि द्यावापृथिवी नाथितो जोहवीमि
ते नो मुञ्चतम् अंहसः ॥