सर्वाष् टीकाः ...{Loading}...
०१ यस् ते मन्यो
विश्वास-प्रस्तुतिः ...{Loading}...
यस् ते मन्यो ऽविधद् वज्र सायक
सह ओजः पुष्यति विश्वम् आनुषक् ।
साह्याम दासम् आर्यं त्वया युजा
वयं सहस्कृतेन सहसा सहीयसा ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस् ते मन्यो ऽविधद् वज्र सायक
सह ओजः पुष्यति विश्वम् आनुषक् ।
साह्याम दासम् आर्यं त्वया युजा
वयं सहस्कृतेन सहसा सहीयसा ॥
सर्वाष् टीकाः ...{Loading}...
०२ मन्युर् इन्द्रो मन्युर्
विश्वास-प्रस्तुतिः ...{Loading}...
मन्युर् इन्द्रो मन्युर् एवास देवो
मन्युर् होता वरुणो जातवेदाः ।
मन्युर् विश ईडते मानुषीर् याः
पाहि नो मन्यो तपसा सजोषाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
मन्युर् इन्द्रो मन्युर् एवास देवो
मन्युर् होता वरुणो जातवेदाः ।
मन्युर् विश ईडते मानुषीर् याः
पाहि नो मन्यो तपसा सजोषाः ॥
सर्वाष् टीकाः ...{Loading}...
०३ अभीहि मन्यो तवसस्
विश्वास-प्रस्तुतिः ...{Loading}...
अभीहि मन्यो तवसस् तवीयान्
तपसा युजा वि जहि शत्रून् ।
अमित्रहा वृत्रहा दस्युहा च
विश्वा वसून्य् आ भरा त्वं नः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभीहि मन्यो तवसस् तवीयान्
तपसा युजा वि जहि शत्रून् ।
अमित्रहा वृत्रहा दस्युहा च
विश्वा वसून्य् आ भरा त्वं नः ॥
सर्वाष् टीकाः ...{Loading}...
०४ त्वं हि मन्यो
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं हि मन्यो अभिभूत्योजाः
स्वयम्भूर् भामो अभिमातिषाहः ।
विश्वचर्षणिः सहुरिः सहीयाँ
अस्मास्व् ओजः पृतनासु धेहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वं हि मन्यो अभिभूत्योजाः
स्वयम्भूर् भामो अभिमातिषाहः ।
विश्वचर्षणिः सहुरिः सहीयाँ
अस्मास्व् ओजः पृतनासु धेहि ॥
सर्वाष् टीकाः ...{Loading}...
०५ अभागः सन्न् अप
विश्वास-प्रस्तुतिः ...{Loading}...
अभागः सन्न् अप परेतो अस्मि
तव क्रत्वा तविषस्य प्रचेतः ।
तं त्वा मन्यो अक्रतुर् जिहीडाहं
स्वा तनूर् बलदावा न एहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभागः सन्न् अप परेतो अस्मि
तव क्रत्वा तविषस्य प्रचेतः ।
तं त्वा मन्यो अक्रतुर् जिहीडाहं
स्वा तनूर् बलदावा न एहि ॥
सर्वाष् टीकाः ...{Loading}...
०६ अयं ते अस्म्य्
विश्वास-प्रस्तुतिः ...{Loading}...
अयं ते अस्म्य् उप न एह्य् अर्वाङ्
प्रतीचीनः सहुरे विश्वदावन् ।
मन्यो वज्रिन्न् उप न आ ववृत्स्व
हनाव दस्यूंर् उत बोध्य् आपे ॥
मूलम् ...{Loading}...
मूलम् (GR)
अयं ते अस्म्य् उप न एह्य् अर्वाङ्
प्रतीचीनः सहुरे विश्वदावन् ।
मन्यो वज्रिन्न् उप न आ ववृत्स्व
हनाव दस्यूंर् उत बोध्य् आपे ॥
सर्वाष् टीकाः ...{Loading}...
०७ अभि प्रेहि दक्षिणतो
विश्वास-प्रस्तुतिः ...{Loading}...
अभि प्रेहि दक्षिणतो भवा नो
अधा वृत्राणि जङ्घनाव भूरि ।
जुहोमि ते धरुणो मध्वो अग्रम्
उभा उपांशु प्रथमा पिबेव ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभि प्रेहि दक्षिणतो भवा नो
अधा वृत्राणि जङ्घनाव भूरि ।
जुहोमि ते धरुणो मध्वो अग्रम्
उभा उपांशु प्रथमा पिबेव ॥