०३०

सर्वाष् टीकाः ...{Loading}...

०१ देवाः शरणकृतः शरणा

विश्वास-प्रस्तुतिः ...{Loading}...

देवाः शरणकृतः शरणा मे भवत
प्राच्या दिशो ऽग्निना राज्ञाध्यक्षेण ।
यशा भूयासं यशसं मा कृणुत
चारुम् अन्नादं परा द्विषन्तं शृणीत ॥

०२ भवत दक्षिणाया दिश

विश्वास-प्रस्तुतिः ...{Loading}...

(…) भवत (see 1a)
दक्षिणाया दिश इन्द्रेण राज्ञा- (…) ॥ (see 1bcd)

०३ भवत प्रतीच्या दिशो

विश्वास-प्रस्तुतिः ...{Loading}...

(…) भवत (see 1a)
प्रतीच्या दिशो वरुणेन राज्ञा- (…) ॥ (see 1bcd)

०४ भवत उदीच्या दिशः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) भवत- (see 1a)
-उदीच्या दिशः सोमेन राज्ञा- (…) ॥ (see 1bcd)

०५ भवत ध्रुवाया दिशो

विश्वास-प्रस्तुतिः ...{Loading}...

(…) भवत (see 1a)
ध्रुवाया दिशो विष्णुणा राज्ञा- (…) ॥ (see 1bcd)

०६ भवत ऊर्ध्वाया दिशो

विश्वास-प्रस्तुतिः ...{Loading}...

(…) भवत- (see 1a)
-ऊर्ध्वाया दिशो बृहस्पतिना राज्ञा- (…) ॥ (see 1bcd)

०७ भवत उत्तमाया दिशः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) भवत- (see 1a)
-उत्तमाया दिशः प्रजापतिना राज्ञा- (…) ॥ (see 1bcd)

०८ भवत परमाया दिशः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) भवत (see 1a)
परमाया दिशः परमेष्ठिना राज्ञा- (…) ॥ (see 1bcd)

०९ देवाः शरणकृतः शरणा

विश्वास-प्रस्तुतिः ...{Loading}...

देवाः शरणकृतः शरणा मे भवत
सर्वाभ्यो दिग्भ्य ईशानेन राज्ञाध्यक्षेण ।
यशा भूयासं यशसं मा कृणुत
चारुम् अन्नादं परा द्विषन्तं शृणीत ॥