सर्वाष् टीकाः ...{Loading}...
०१ देवाः शरणकृतः शरणा
विश्वास-प्रस्तुतिः ...{Loading}...
देवाः शरणकृतः शरणा मे भवत
प्राच्या दिशो ऽग्निना राज्ञाध्यक्षेण ।
यशा भूयासं यशसं मा कृणुत
चारुम् अन्नादं परा द्विषन्तं शृणीत ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवाः शरणकृतः शरणा मे भवत
प्राच्या दिशो ऽग्निना राज्ञाध्यक्षेण ।
यशा भूयासं यशसं मा कृणुत
चारुम् अन्नादं परा द्विषन्तं शृणीत ॥
सर्वाष् टीकाः ...{Loading}...
०२ भवत दक्षिणाया दिश
विश्वास-प्रस्तुतिः ...{Loading}...
(…) भवत (see 1a)
दक्षिणाया दिश इन्द्रेण राज्ञा- (…) ॥ (see 1bcd)
मूलम् ...{Loading}...
मूलम् (GR)
(…) भवत (see 1a)
दक्षिणाया दिश इन्द्रेण राज्ञा- (…) ॥ (see 1bcd)
सर्वाष् टीकाः ...{Loading}...
०३ भवत प्रतीच्या दिशो
विश्वास-प्रस्तुतिः ...{Loading}...
(…) भवत (see 1a)
प्रतीच्या दिशो वरुणेन राज्ञा- (…) ॥ (see 1bcd)
मूलम् ...{Loading}...
मूलम् (GR)
(…) भवत (see 1a)
प्रतीच्या दिशो वरुणेन राज्ञा- (…) ॥ (see 1bcd)
सर्वाष् टीकाः ...{Loading}...
०४ भवत उदीच्या दिशः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) भवत- (see 1a)
-उदीच्या दिशः सोमेन राज्ञा- (…) ॥ (see 1bcd)
मूलम् ...{Loading}...
मूलम् (GR)
(…) भवत- (see 1a)
-उदीच्या दिशः सोमेन राज्ञा- (…) ॥ (see 1bcd)
सर्वाष् टीकाः ...{Loading}...
०५ भवत ध्रुवाया दिशो
विश्वास-प्रस्तुतिः ...{Loading}...
(…) भवत (see 1a)
ध्रुवाया दिशो विष्णुणा राज्ञा- (…) ॥ (see 1bcd)
मूलम् ...{Loading}...
मूलम् (GR)
(…) भवत (see 1a)
ध्रुवाया दिशो विष्णुणा राज्ञा- (…) ॥ (see 1bcd)
सर्वाष् टीकाः ...{Loading}...
०६ भवत ऊर्ध्वाया दिशो
विश्वास-प्रस्तुतिः ...{Loading}...
(…) भवत- (see 1a)
-ऊर्ध्वाया दिशो बृहस्पतिना राज्ञा- (…) ॥ (see 1bcd)
मूलम् ...{Loading}...
मूलम् (GR)
(…) भवत- (see 1a)
-ऊर्ध्वाया दिशो बृहस्पतिना राज्ञा- (…) ॥ (see 1bcd)
सर्वाष् टीकाः ...{Loading}...
०७ भवत उत्तमाया दिशः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) भवत- (see 1a)
-उत्तमाया दिशः प्रजापतिना राज्ञा- (…) ॥ (see 1bcd)
मूलम् ...{Loading}...
मूलम् (GR)
(…) भवत- (see 1a)
-उत्तमाया दिशः प्रजापतिना राज्ञा- (…) ॥ (see 1bcd)
सर्वाष् टीकाः ...{Loading}...
०८ भवत परमाया दिशः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) भवत (see 1a)
परमाया दिशः परमेष्ठिना राज्ञा- (…) ॥ (see 1bcd)
मूलम् ...{Loading}...
मूलम् (GR)
(…) भवत (see 1a)
परमाया दिशः परमेष्ठिना राज्ञा- (…) ॥ (see 1bcd)
सर्वाष् टीकाः ...{Loading}...
०९ देवाः शरणकृतः शरणा
विश्वास-प्रस्तुतिः ...{Loading}...
देवाः शरणकृतः शरणा मे भवत
सर्वाभ्यो दिग्भ्य ईशानेन राज्ञाध्यक्षेण ।
यशा भूयासं यशसं मा कृणुत
चारुम् अन्नादं परा द्विषन्तं शृणीत ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवाः शरणकृतः शरणा मे भवत
सर्वाभ्यो दिग्भ्य ईशानेन राज्ञाध्यक्षेण ।
यशा भूयासं यशसं मा कृणुत
चारुम् अन्नादं परा द्विषन्तं शृणीत ॥