०२८

सर्वाष् टीकाः ...{Loading}...

०१ इन्द्रं मित्रं वरुणम्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रं मित्रं वरुणम् अग्निम् ऊतये
मारुतं शर्धो अदितिं हवामहे ।
रथं न दुर्गाद् वसवः सुदानवो
विश्वस्मान् नो अंहसो निष् पिपर्तन ॥

०२ त आदित्या आ

विश्वास-प्रस्तुतिः ...{Loading}...

त आदित्या आ गता सर्वतातये
भूत देवा वृत्रतूर्येषु शंभुवः । (Bhatt. saṃbhuvaḥ)
(…) ॥ (see 1cd)

०३ अवन्तु नः पितरः

विश्वास-प्रस्तुतिः ...{Loading}...

अवन्तु नः पितरः सुप्रवाचना
उत देवी देवपुत्रे ऋतावृधा ।
(…) ॥ (see 1cd)

०४ नराशंसं वाजिनं वाजयन्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

नराशंसं वाजिनं वाजयन्तं
क्षयद्वीरं पूषणं सुम्नैर् ईमहे ।
(…) ॥ (see 1cd)

०५ बृहस्पते सदम् इन्

विश्वास-प्रस्तुतिः ...{Loading}...

बृहस्पते सदम् इन् नः सुगं कृधि
शं योर् यत् ते मनुर्हितं तद् ईमहे ।
(…) ॥ (see 1cd)

०६ इन्द्रं कुत्सो वृत्रहणम्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रं कुत्सो वृत्रहणं शचीपतिं
काटे निबाढ ऋषिर् अह्वद् ऊतये । (Bhatt. nivāḍha)
रथं न दुर्गाद् वसवः सुदानवो
विश्वस्मान् नो अंहसो निष् पिपर्तन ॥

०७ देवैर् नो देव्य्

विश्वास-प्रस्तुतिः ...{Loading}...

देवैर् नो देव्य् अदितिर् नि पातु
देवस् त्राता त्रायताम् अप्रयुच्छन् ।
तन् नो मित्रो वरुणो मामहन्ताम्
अदितिः सिन्धुः पृथिवी उत द्यौः ॥