सर्वाष् टीकाः ...{Loading}...
०१ इन्द्रं मित्रं वरुणम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रं मित्रं वरुणम् अग्निम् ऊतये
मारुतं शर्धो अदितिं हवामहे ।
रथं न दुर्गाद् वसवः सुदानवो
विश्वस्मान् नो अंहसो निष् पिपर्तन ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रं मित्रं वरुणम् अग्निम् ऊतये
मारुतं शर्धो अदितिं हवामहे ।
रथं न दुर्गाद् वसवः सुदानवो
विश्वस्मान् नो अंहसो निष् पिपर्तन ॥
सर्वाष् टीकाः ...{Loading}...
०२ त आदित्या आ
विश्वास-प्रस्तुतिः ...{Loading}...
त आदित्या आ गता सर्वतातये
भूत देवा वृत्रतूर्येषु शंभुवः । (Bhatt. saṃbhuvaḥ)
(…) ॥ (see 1cd)
मूलम् ...{Loading}...
मूलम् (GR)
त आदित्या आ गता सर्वतातये
भूत देवा वृत्रतूर्येषु शंभुवः । (Bhatt. saṃbhuvaḥ)
(…) ॥ (see 1cd)
सर्वाष् टीकाः ...{Loading}...
०३ अवन्तु नः पितरः
विश्वास-प्रस्तुतिः ...{Loading}...
अवन्तु नः पितरः सुप्रवाचना
उत देवी देवपुत्रे ऋतावृधा ।
(…) ॥ (see 1cd)
मूलम् ...{Loading}...
मूलम् (GR)
अवन्तु नः पितरः सुप्रवाचना
उत देवी देवपुत्रे ऋतावृधा ।
(…) ॥ (see 1cd)
सर्वाष् टीकाः ...{Loading}...
०४ नराशंसं वाजिनं वाजयन्तम्
विश्वास-प्रस्तुतिः ...{Loading}...
नराशंसं वाजिनं वाजयन्तं
क्षयद्वीरं पूषणं सुम्नैर् ईमहे ।
(…) ॥ (see 1cd)
मूलम् ...{Loading}...
मूलम् (GR)
नराशंसं वाजिनं वाजयन्तं
क्षयद्वीरं पूषणं सुम्नैर् ईमहे ।
(…) ॥ (see 1cd)
सर्वाष् टीकाः ...{Loading}...
०५ बृहस्पते सदम् इन्
विश्वास-प्रस्तुतिः ...{Loading}...
बृहस्पते सदम् इन् नः सुगं कृधि
शं योर् यत् ते मनुर्हितं तद् ईमहे ।
(…) ॥ (see 1cd)
मूलम् ...{Loading}...
मूलम् (GR)
बृहस्पते सदम् इन् नः सुगं कृधि
शं योर् यत् ते मनुर्हितं तद् ईमहे ।
(…) ॥ (see 1cd)
सर्वाष् टीकाः ...{Loading}...
०६ इन्द्रं कुत्सो वृत्रहणम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रं कुत्सो वृत्रहणं शचीपतिं
काटे निबाढ ऋषिर् अह्वद् ऊतये । (Bhatt. nivāḍha)
रथं न दुर्गाद् वसवः सुदानवो
विश्वस्मान् नो अंहसो निष् पिपर्तन ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रं कुत्सो वृत्रहणं शचीपतिं
काटे निबाढ ऋषिर् अह्वद् ऊतये । (Bhatt. nivāḍha)
रथं न दुर्गाद् वसवः सुदानवो
विश्वस्मान् नो अंहसो निष् पिपर्तन ॥
सर्वाष् टीकाः ...{Loading}...
०७ देवैर् नो देव्य्
विश्वास-प्रस्तुतिः ...{Loading}...
देवैर् नो देव्य् अदितिर् नि पातु
देवस् त्राता त्रायताम् अप्रयुच्छन् ।
तन् नो मित्रो वरुणो मामहन्ताम्
अदितिः सिन्धुः पृथिवी उत द्यौः ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवैर् नो देव्य् अदितिर् नि पातु
देवस् त्राता त्रायताम् अप्रयुच्छन् ।
तन् नो मित्रो वरुणो मामहन्ताम्
अदितिः सिन्धुः पृथिवी उत द्यौः ॥