सर्वाष् टीकाः ...{Loading}...
०१ कन्या वार् अवायती
विश्वास-प्रस्तुतिः ...{Loading}...
कन्या वार् अवायती
सोमम् अपि स्रुताविदत् । (Bhatt. śrutāvidat)
अस्तं भरन्त्य् अब्रवीद्
इन्द्राय सुनोमि त्वा
शक्राय सुनोमि त्वा ॥
मूलम् ...{Loading}...
मूलम् (GR)
कन्या वार् अवायती
सोमम् अपि स्रुताविदत् । (Bhatt. śrutāvidat)
अस्तं भरन्त्य् अब्रवीद्
इन्द्राय सुनोमि त्वा
शक्राय सुनोमि त्वा ॥
सर्वाष् टीकाः ...{Loading}...
०२ असौ य एषि
विश्वास-प्रस्तुतिः ...{Loading}...
असौ य एषि वीरको
गृहंगृहं विचाकशत् ।
इमं जम्भसुतं पिब
धानावन्तं करम्भिणम्
अपूपवन्तम् उक्थिनम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
असौ य एषि वीरको
गृहंगृहं विचाकशत् ।
इमं जम्भसुतं पिब
धानावन्तं करम्भिणम्
अपूपवन्तम् उक्थिनम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ कुविच् छकत् कुवित्
विश्वास-प्रस्तुतिः ...{Loading}...
कुविच् छकत् कुवित् करत्
कुविन् नो वस्यसस् करत् ।
कुवित् पतिद्विषो यतीर् (Bhatt. patidvito)
इन्द्रेण सं गमामहै ॥
मूलम् ...{Loading}...
मूलम् (GR)
कुविच् छकत् कुवित् करत्
कुविन् नो वस्यसस् करत् ।
कुवित् पतिद्विषो यतीर् (Bhatt. patidvito)
इन्द्रेण सं गमामहै ॥
सर्वाष् टीकाः ...{Loading}...
०४ आ चन त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
आ चन त्वा चिकित्सामो
ऽधि चन त्वा नेमसि ।
शनैर् इव शनकैर् इव-
-इन्द्रायेन्दो परि स्रव ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ चन त्वा चिकित्सामो
ऽधि चन त्वा नेमसि ।
शनैर् इव शनकैर् इव-
-इन्द्रायेन्दो परि स्रव ॥
सर्वाष् टीकाः ...{Loading}...
०५ इमानि त्रीणि विष्टपा
विश्वास-प्रस्तुतिः ...{Loading}...
इमानि त्रीणि विष्टपा
तानीन्द्र वि रोहय ।
शिरस् ततस्योर्वराम्
आद् इदं म उपोदरे ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमानि त्रीणि विष्टपा
तानीन्द्र वि रोहय ।
शिरस् ततस्योर्वराम्
आद् इदं म उपोदरे ॥
सर्वाष् टीकाः ...{Loading}...
०६ असौ च या
विश्वास-प्रस्तुतिः ...{Loading}...
असौ च या न उर्वरा-
-आद् इमां तन्वं मम ।
अथो ततस्य यच् छिरः
सर्वा ता रोमशा कृधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
असौ च या न उर्वरा-
-आद् इमां तन्वं मम ।
अथो ततस्य यच् छिरः
सर्वा ता रोमशा कृधि ॥
सर्वाष् टीकाः ...{Loading}...
०७ खे रथस्य खे
विश्वास-प्रस्तुतिः ...{Loading}...
खे रथस्य खे ऽनसः
खे युगस्य शतक्रतो ।
अपालाम् इन्द्र त्रिष् पूत्व्य्
अकृणोः सूर्यत्वचम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
खे रथस्य खे ऽनसः
खे युगस्य शतक्रतो ।
अपालाम् इन्द्र त्रिष् पूत्व्य्
अकृणोः सूर्यत्वचम् ॥