सर्वाष् टीकाः ...{Loading}...
०१ वाताज् जातो अन्तरिक्षाद्
विश्वास-प्रस्तुतिः ...{Loading}...
वाताज् जातो अन्तरिक्षाद्
विद्युतो ज्योतिषस् परि ।
स नो हिरण्यजाः शङ्खः
कृशनः पात्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
वाताज् जातो अन्तरिक्षाद्
विद्युतो ज्योतिषस् परि ।
स नो हिरण्यजाः शङ्खः
कृशनः पात्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०२ हिरण्यानाम् एको ऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
हिरण्यानाम् एको ऽसि
सोमाद् अधि जज्ञिषे ।
रथे ऽसि दार्शत
इषुधौ रोचनस् त्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
हिरण्यानाम् एको ऽसि
सोमाद् अधि जज्ञिषे ।
रथे ऽसि दार्शत
इषुधौ रोचनस् त्वम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ यो अग्रतो रोचनावान्
विश्वास-प्रस्तुतिः ...{Loading}...
यो अग्रतो रोचनावान्
समुद्राद् अधि जज्ञिषे ।
शङ्खेन हत्वा रक्षांस्य्
अत्रिणो वि षहामहे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो अग्रतो रोचनावान्
समुद्राद् अधि जज्ञिषे ।
शङ्खेन हत्वा रक्षांस्य्
अत्रिणो वि षहामहे ॥
सर्वाष् टीकाः ...{Loading}...
०४ ये अत्रिणो यातुधाना
विश्वास-प्रस्तुतिः ...{Loading}...
ये अत्रिणो यातुधाना
रक्षसो ये किमीदिनः ।
सर्वाञ् छङ्ख त्वया वयं
विषूचो वि षहामहे ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये अत्रिणो यातुधाना
रक्षसो ये किमीदिनः ।
सर्वाञ् छङ्ख त्वया वयं
विषूचो वि षहामहे ॥
सर्वाष् टीकाः ...{Loading}...
०५ शङ्खेनामीवाम् अमतिं शङ्खेनोत
विश्वास-प्रस्तुतिः ...{Loading}...
शङ्खेनामीवाम् अमतिं
शङ्खेनोत सदान्वाः ।
शङ्खो नो विश्वभेषजः
कृशनः पात्व् अंहसः ॥ (Bhatt. aṃhasaṃ)
मूलम् ...{Loading}...
मूलम् (GR)
शङ्खेनामीवाम् अमतिं
शङ्खेनोत सदान्वाः ।
शङ्खो नो विश्वभेषजः
कृशनः पात्व् अंहसः ॥ (Bhatt. aṃhasaṃ)
सर्वाष् टीकाः ...{Loading}...
०६ दिवि जातः समुद्रतः
विश्वास-प्रस्तुतिः ...{Loading}...
दिवि जातः समुद्रतः
सिन्धुतस् पर्य् आभृतः ।
स नो हिरण्यजाः शङ्ख
आयुष्प्रतरणो मणिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
दिवि जातः समुद्रतः
सिन्धुतस् पर्य् आभृतः ।
स नो हिरण्यजाः शङ्ख
आयुष्प्रतरणो मणिः ॥
सर्वाष् टीकाः ...{Loading}...
०७ देवानाम् अस्थि कृशनम्
विश्वास-प्रस्तुतिः ...{Loading}...
देवानाम् अस्थि कृशनं बभूव
तद् आत्मन्वच् चरत्य् अप्स्व् अन्तः ।
तं ते बध्नाम्य् आयुषे वर्चस
ओजसे च बलाय च
कार्शनस् त्वाभि रक्षतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवानाम् अस्थि कृशनं बभूव
तद् आत्मन्वच् चरत्य् अप्स्व् अन्तः ।
तं ते बध्नाम्य् आयुषे वर्चस
ओजसे च बलाय च
कार्शनस् त्वाभि रक्षतु ॥