सर्वाष् टीकाः ...{Loading}...
०१ अहं वा इन्द्रमातरम्
विश्वास-प्रस्तुतिः ...{Loading}...
अहं वा इन्द्रमातरम्
इन्द्रौजाम् इन्द्रभ्रातरम् ।
इन्द्राधिवक्त्रां वीरुधम्
आहार्षं विषदूषणीम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहं वा इन्द्रमातरम्
इन्द्रौजाम् इन्द्रभ्रातरम् ।
इन्द्राधिवक्त्रां वीरुधम्
आहार्षं विषदूषणीम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ यत् किं च
विश्वास-प्रस्तुतिः ...{Loading}...
यत् किं च पद्वच् छफवद्
यत् काण्डि यच् च पुष्पवत् ।
यद् एजति प्रजापतिः
सर्वं तद् विषदूषणम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् किं च पद्वच् छफवद्
यत् काण्डि यच् च पुष्पवत् ।
यद् एजति प्रजापतिः
सर्वं तद् विषदूषणम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ सिन्धुः पश्चाद् धरुणः
विश्वास-प्रस्तुतिः ...{Loading}...
सिन्धुः पश्चाद् धरुणः
सूर्यस्योदयनं पुरः ।
ततो यद् अन्तरा विषं
तद् वाचा दूषयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
सिन्धुः पश्चाद् धरुणः
सूर्यस्योदयनं पुरः ।
ततो यद् अन्तरा विषं
तद् वाचा दूषयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०४ यावत् सूर्यो वितपति
विश्वास-प्रस्तुतिः ...{Loading}...
यावत् सूर्यो वितपति
यावच् चाभि विपश्यति ।
तावद् विषस्य दूषणं
वचो निर् मन्त्रयामहे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यावत् सूर्यो वितपति
यावच् चाभि विपश्यति ।
तावद् विषस्य दूषणं
वचो निर् मन्त्रयामहे ॥
सर्वाष् टीकाः ...{Loading}...
०५ जिह्वा मे मधुसंस्रावा
विश्वास-प्रस्तुतिः ...{Loading}...
जिह्वा मे मधुसंस्रावा
जिह्वा मे मधुवादिनी ।
जिह्वे वर्चस्वती भव
मायं मे पुरुषो रिषत् ॥ (Bhatt. māpa te)
मूलम् ...{Loading}...
मूलम् (GR)
जिह्वा मे मधुसंस्रावा
जिह्वा मे मधुवादिनी ।
जिह्वे वर्चस्वती भव
मायं मे पुरुषो रिषत् ॥ (Bhatt. māpa te)
सर्वाष् टीकाः ...{Loading}...
०६ हा है कल्याणि
विश्वास-प्रस्तुतिः ...{Loading}...
हा है कल्याणि सुभगे
पृश्निपर्ण्य् अनातुरे ।
इमं मे अद्य पूरुषं
दीर्घायुत्वायोन् नय ॥
मूलम् ...{Loading}...
मूलम् (GR)
हा है कल्याणि सुभगे
पृश्निपर्ण्य् अनातुरे ।
इमं मे अद्य पूरुषं
दीर्घायुत्वायोन् नय ॥
सर्वाष् टीकाः ...{Loading}...
०७ याभ्यो वर्षन्ति वृष्टयो
विश्वास-प्रस्तुतिः ...{Loading}...
याभ्यो वर्षन्ति वृष्टयो
याभिर् जीवन्त्य् अघ्न्याः ।
ता मे विषस्य दूषणीः
सविता व्य् अकाशयत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
याभ्यो वर्षन्ति वृष्टयो
याभिर् जीवन्त्य् अघ्न्याः ।
ता मे विषस्य दूषणीः
सविता व्य् अकाशयत् ॥