सर्वाष् टीकाः ...{Loading}...
०१ खनन्ति त्वा तैमाताम्
विश्वास-प्रस्तुतिः ...{Loading}...
खनन्ति त्वा तैमातां (Bhatt. taimātā)
दासा अरसबाहवः ।
दास्य् असि प्रक्रीर् अस्य्
उत्खातम् अरसं विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
खनन्ति त्वा तैमातां (Bhatt. taimātā)
दासा अरसबाहवः ।
दास्य् असि प्रक्रीर् अस्य्
उत्खातम् अरसं विषम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ अदन्ति त्वा कक्कटासः
विश्वास-प्रस्तुतिः ...{Loading}...
अदन्ति त्वा कक्कटासः
कुरुङ्गा अधि सानुषु ।
पापी जग्धप्रसूर् अस्य्
अभ्रिखाते न रूरुपः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अदन्ति त्वा कक्कटासः
कुरुङ्गा अधि सानुषु ।
पापी जग्धप्रसूर् अस्य्
अभ्रिखाते न रूरुपः ॥
सर्वाष् टीकाः ...{Loading}...
०३ अव ज्याम् इव
विश्वास-प्रस्तुतिः ...{Loading}...
अव ज्याम् इव धन्वनः
शुष्मं तिरामि ते विष ।
प्र रोपीर् अस्य पातय
सूर्यः पूर्वा इवोषसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अव ज्याम् इव धन्वनः
शुष्मं तिरामि ते विष ।
प्र रोपीर् अस्य पातय
सूर्यः पूर्वा इवोषसः ॥
सर्वाष् टीकाः ...{Loading}...
०४ सिन्धुः पश्चात् परिहितः
विश्वास-प्रस्तुतिः ...{Loading}...
सिन्धुः पश्चात् परिहितः
सूर्यस्योदयनं पुरः ।
ततो यद् अन्तरा वनं
तत् सर्वं विषदूषणम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सिन्धुः पश्चात् परिहितः
सूर्यस्योदयनं पुरः ।
ततो यद् अन्तरा वनं
तत् सर्वं विषदूषणम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ मधु त्वा मधुकृत्
विश्वास-प्रस्तुतिः ...{Loading}...
मधु त्वा मधुकृत् कृणोतु
पितुं त्वा पितुकृत् कृणोतु ।
उतो निषद्य पातवे
अथो ऊर्ध्वाय तिष्ठते ॥
मूलम् ...{Loading}...
मूलम् (GR)
मधु त्वा मधुकृत् कृणोतु
पितुं त्वा पितुकृत् कृणोतु ।
उतो निषद्य पातवे
अथो ऊर्ध्वाय तिष्ठते ॥
सर्वाष् टीकाः ...{Loading}...
०६ जघास त्वा लोमकर्णस्
विश्वास-प्रस्तुतिः ...{Loading}...
जघास त्वा लोमकर्णस्
तन् न्य् आस परुष्णियाम् । (Bhatt. tanyāsaparuruṣṇiyām)
तद् भैमीश् चक्रिरे स्रजः
सर्वं महिषदो विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
जघास त्वा लोमकर्णस्
तन् न्य् आस परुष्णियाम् । (Bhatt. tanyāsaparuruṣṇiyām)
तद् भैमीश् चक्रिरे स्रजः
सर्वं महिषदो विषम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ उर्व्या उरुक्षितस् तुराया
विश्वास-प्रस्तुतिः ...{Loading}...
उर्व्या उरुक्षितस्
तुराया आतुरस्य च ।
भूम्या हि जग्रभ नाम (Bhatt. jagrabhaṃ)
विषं वारयताम् इति ।
विषं दूषयताद् इति ॥
मूलम् ...{Loading}...
मूलम् (GR)
उर्व्या उरुक्षितस्
तुराया आतुरस्य च ।
भूम्या हि जग्रभ नाम (Bhatt. jagrabhaṃ)
विषं वारयताम् इति ।
विषं दूषयताद् इति ॥