०१९

सर्वाष् टीकाः ...{Loading}...

०१ इयत्तिका शकुन्तिका सका

विश्वास-प्रस्तुतिः ...{Loading}...

इयत्तिका शकुन्तिका
सका जघास ते विषम् ।
माहं मृषि मो असौ पुरुषो मृत ।
स च न मरति मा वयं मराम ।
आरे अस्य योजनं हरिष्ठा
मधु त्वा मधुला करत् ॥

०२ सूर्ये विषम् आ

विश्वास-प्रस्तुतिः ...{Loading}...

सूर्ये विषम् आ सृजामि
दृतिं सुरावतो गृहे ।
(…) ॥ +++(see 1cdef)+++

०३ त्रिषप्ता विस्फुलिङ्गका विषस्य

विश्वास-प्रस्तुतिः ...{Loading}...

त्रिषप्ता विस्फुलिङ्गका
विषस्य पुष्पकम् अक्षन् ।
(…) ॥ +++(see 1cdef)+++

०४ आल्वन्तरुटं विषं विदारी

विश्वास-प्रस्तुतिः ...{Loading}...

आल्वन्तरुटं विषं विदारी
करम्भो अरसं विषम् ।
(…) ॥ +++(see 1cdef)+++

०५ वार् उग्रम् अरसम्

विश्वास-प्रस्तुतिः ...{Loading}...

वार् उग्रम् अरसं विषम्
अग्निश् च विश्वचर्षणिः । +++(Bhatt. viṣacarṣaṇim)+++
(…) ॥ +++(see 1cdef)+++

०६ शकुन्तिका मे अब्रवीद्

विश्वास-प्रस्तुतिः ...{Loading}...

शकुन्तिका मे अब्रवीद्
विषपुष्पं धयन्तिका ।
(…) ॥ +++(see 1cdef)+++

०७ न रोपयति न

विश्वास-प्रस्तुतिः ...{Loading}...

न रोपयति न मादयति
न विषं हन्ति पूरुषम् ।
माहं मृषि मो असौ पुरुषो मृत ।
स च न मरति मा वयं मराम ।
आरे अस्य योजनं हरिष्ठा
मधु त्वा मधुला करत् ॥

०८ नवानां नवतीनाम् इत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

नवानां नवतीनाम् इत्य् एका ॥ +++(PS 3.9.7 = 4.17.7 is repeated)+++