सर्वाष् टीकाः ...{Loading}...
०१ इयत्तिका शकुन्तिका सका
विश्वास-प्रस्तुतिः ...{Loading}...
इयत्तिका शकुन्तिका
सका जघास ते विषम् ।
माहं मृषि मो असौ पुरुषो मृत ।
स च न मरति मा वयं मराम ।
आरे अस्य योजनं हरिष्ठा
मधु त्वा मधुला करत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इयत्तिका शकुन्तिका
सका जघास ते विषम् ।
माहं मृषि मो असौ पुरुषो मृत ।
स च न मरति मा वयं मराम ।
आरे अस्य योजनं हरिष्ठा
मधु त्वा मधुला करत् ॥
सर्वाष् टीकाः ...{Loading}...
०२ सूर्ये विषम् आ
विश्वास-प्रस्तुतिः ...{Loading}...
सूर्ये विषम् आ सृजामि
दृतिं सुरावतो गृहे ।
(…) ॥ +++(see 1cdef)+++
मूलम् ...{Loading}...
मूलम् (GR)
सूर्ये विषम् आ सृजामि
दृतिं सुरावतो गृहे ।
(…) ॥ +++(see 1cdef)+++
सर्वाष् टीकाः ...{Loading}...
०३ त्रिषप्ता विस्फुलिङ्गका विषस्य
विश्वास-प्रस्तुतिः ...{Loading}...
त्रिषप्ता विस्फुलिङ्गका
विषस्य पुष्पकम् अक्षन् ।
(…) ॥ +++(see 1cdef)+++
मूलम् ...{Loading}...
मूलम् (GR)
त्रिषप्ता विस्फुलिङ्गका
विषस्य पुष्पकम् अक्षन् ।
(…) ॥ +++(see 1cdef)+++
सर्वाष् टीकाः ...{Loading}...
०४ आल्वन्तरुटं विषं विदारी
विश्वास-प्रस्तुतिः ...{Loading}...
आल्वन्तरुटं विषं विदारी
करम्भो अरसं विषम् ।
(…) ॥ +++(see 1cdef)+++
मूलम् ...{Loading}...
मूलम् (GR)
आल्वन्तरुटं विषं विदारी
करम्भो अरसं विषम् ।
(…) ॥ +++(see 1cdef)+++
सर्वाष् टीकाः ...{Loading}...
०५ वार् उग्रम् अरसम्
विश्वास-प्रस्तुतिः ...{Loading}...
वार् उग्रम् अरसं विषम्
अग्निश् च विश्वचर्षणिः । +++(Bhatt. viṣacarṣaṇim)+++
(…) ॥ +++(see 1cdef)+++
मूलम् ...{Loading}...
मूलम् (GR)
वार् उग्रम् अरसं विषम्
अग्निश् च विश्वचर्षणिः । +++(Bhatt. viṣacarṣaṇim)+++
(…) ॥ +++(see 1cdef)+++
सर्वाष् टीकाः ...{Loading}...
०६ शकुन्तिका मे अब्रवीद्
विश्वास-प्रस्तुतिः ...{Loading}...
शकुन्तिका मे अब्रवीद्
विषपुष्पं धयन्तिका ।
(…) ॥ +++(see 1cdef)+++
मूलम् ...{Loading}...
मूलम् (GR)
शकुन्तिका मे अब्रवीद्
विषपुष्पं धयन्तिका ।
(…) ॥ +++(see 1cdef)+++
सर्वाष् टीकाः ...{Loading}...
०७ न रोपयति न
विश्वास-प्रस्तुतिः ...{Loading}...
न रोपयति न मादयति
न विषं हन्ति पूरुषम् ।
माहं मृषि मो असौ पुरुषो मृत ।
स च न मरति मा वयं मराम ।
आरे अस्य योजनं हरिष्ठा
मधु त्वा मधुला करत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
न रोपयति न मादयति
न विषं हन्ति पूरुषम् ।
माहं मृषि मो असौ पुरुषो मृत ।
स च न मरति मा वयं मराम ।
आरे अस्य योजनं हरिष्ठा
मधु त्वा मधुला करत् ॥
सर्वाष् टीकाः ...{Loading}...
०८ नवानां नवतीनाम् इत्य्
विश्वास-प्रस्तुतिः ...{Loading}...
नवानां नवतीनाम् इत्य् एका ॥ +++(PS 3.9.7 = 4.17.7 is repeated)+++
मूलम् ...{Loading}...
मूलम् (GR)
नवानां नवतीनाम् इत्य् एका ॥ +++(PS 3.9.7 = 4.17.7 is repeated)+++