सर्वाष् टीकाः ...{Loading}...
०१ य आनतः पराणतो
विश्वास-प्रस्तुतिः ...{Loading}...
य आनतः पराणतो
दारोर् इवापतक्षणम् ।
शर्कोटो नाम वा असि
कुतस् त्वं विषवान् असः ॥
मूलम् ...{Loading}...
मूलम् (GR)
य आनतः पराणतो
दारोर् इवापतक्षणम् ।
शर्कोटो नाम वा असि
कुतस् त्वं विषवान् असः ॥
सर्वाष् टीकाः ...{Loading}...
०२ य उभयेन प्रहरसि
विश्वास-प्रस्तुतिः ...{Loading}...
य उभयेन प्रहरसि
पुच्छेन चास्येन च ।
आस्ये चन ते विषं
कुतस् ते पुच्छधाव् असत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
य उभयेन प्रहरसि
पुच्छेन चास्येन च ।
आस्ये चन ते विषं
कुतस् ते पुच्छधाव् असत् ॥
सर्वाष् टीकाः ...{Loading}...
०३ विदुत्सुरस्य दानवस्य तस्य
विश्वास-प्रस्तुतिः ...{Loading}...
विदुत्सुरस्य दानवस्य
तस्य त्वं नपाद् असि ।
तस्याग्रे ऽरसं विषं
ततस् तवारसं विषम् ॥ (Bhatt. tuvārasaṃ)
मूलम् ...{Loading}...
मूलम् (GR)
विदुत्सुरस्य दानवस्य
तस्य त्वं नपाद् असि ।
तस्याग्रे ऽरसं विषं
ततस् तवारसं विषम् ॥ (Bhatt. tuvārasaṃ)
सर्वाष् टीकाः ...{Loading}...
०४ अरसारसं त्वाकरं वध्रे
विश्वास-प्रस्तुतिः ...{Loading}...
अरसारसं त्वाकरं
वध्रे वध्रिं त्वाकरम् ।
वध्रिं त्वा चक्रुर् देवा
अमृतास आसुरम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अरसारसं त्वाकरं
वध्रे वध्रिं त्वाकरम् ।
वध्रिं त्वा चक्रुर् देवा
अमृतास आसुरम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ इयत्तकः कुषुम्भकस् तकम्
विश्वास-प्रस्तुतिः ...{Loading}...
इयत्तकः कुषुम्भकस्
तकं भिनद्मि शम्यया ।
ततो विषं परासिचम्
अपाचीम् अनु संवतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इयत्तकः कुषुम्भकस्
तकं भिनद्मि शम्यया ।
ततो विषं परासिचम्
अपाचीम् अनु संवतम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ इमाः पश्चा मयूर्यः
विश्वास-प्रस्तुतिः ...{Loading}...
इमाः पश्चा मयूर्यः
सप्त स्वसारो अग्रुवः ।
तास् ते विषं वि जह्रिर
उदकं कुम्भिनीर् इव
कूपात् कुलिजिनीर् इव ॥ (Bhatt. kulajanīr)
मूलम् ...{Loading}...
मूलम् (GR)
इमाः पश्चा मयूर्यः
सप्त स्वसारो अग्रुवः ।
तास् ते विषं वि जह्रिर
उदकं कुम्भिनीर् इव
कूपात् कुलिजिनीर् इव ॥ (Bhatt. kulajanīr)
सर्वाष् टीकाः ...{Loading}...
०७ नवानां नवतीनाम् इत्य्
विश्वास-प्रस्तुतिः ...{Loading}...
नवानां नवतीनाम् इत्य् एक ॥ (PS 3.9.7 is repeated)
मूलम् ...{Loading}...
मूलम् (GR)
नवानां नवतीनाम् इत्य् एक ॥ (PS 3.9.7 is repeated)