०१५

सर्वाष् टीकाः ...{Loading}...

०१ सं मज्जा मज्ज्ञा

विश्वास-प्रस्तुतिः ...{Loading}...

सं मज्जा मज्ज्ञा भवतु
सम् उ ते परुषा परुः ।
सं ते राष्ट्रस्य विस्रस्तं
सं स्नाव सम् उ पर्व ते ॥

०२ मज्जा मज्ज्ञा सम्

विश्वास-प्रस्तुतिः ...{Loading}...

मज्जा मज्ज्ञा सं धीयताम्
अस्थ्नास्थ्य् अपि रोहतु ।
स्नाव ते सं दध्मः स्नाव्ना
चर्मणा चर्म रोहतु ॥

०३ लोम लोम्ना सम्

विश्वास-प्रस्तुतिः ...{Loading}...

लोम लोम्ना सं धीयतां
त्वचा सं कल्पयात् त्वचम् ।
असृक् ते अस्ना रोहतु
मांसं मांसेन रोहतु ॥

०४ रोहिणी संरोहिण्य् अस्थ्नः

विश्वास-प्रस्तुतिः ...{Loading}...

रोहिणी संरोहिण्य्
अस्थ्नः शीर्णस्य रोहिणी ।
रोहिण्याम् अह्नि जातासि
रोहिण्य् अस्य् ओषधे ॥

०५ यदि शीर्णं यदि

विश्वास-प्रस्तुतिः ...{Loading}...

यदि शीर्णं यदि द्युत्तम्
अस्थि पेष्ट्रं त आत्मनः ।
धाता तत् सर्वं कल्पयात्
सं दधत् परुषा परुः ॥

०६ यदि वज्रो विसृष्टस्

विश्वास-प्रस्तुतिः ...{Loading}...

यदि वज्रो विसृष्टस् त्वार
काटं पतित्वा यदि वा विरिष्टम् । (Bhatt. kāṭāt)
वृक्षाद् वा यद् अवसद् दशशीर्ष
ऋभू रथस्येव सं दधामि ते परुः ॥

०७ उत् तिष्ठ प्रेहि

विश्वास-प्रस्तुतिः ...{Loading}...

उत् तिष्ठ प्रेहि सम् अधायि ते परुः (Bhatt. samidhāya)
सं ते धाता दधातु तन्वो विरिष्टम् ।
रथः सुचक्रः सुपविर् यथैति
सुखः सुनाभिः प्रति तिष्ठ एवम् ॥