सर्वाष् टीकाः ...{Loading}...
०१ सं मज्जा मज्ज्ञा
विश्वास-प्रस्तुतिः ...{Loading}...
सं मज्जा मज्ज्ञा भवतु
सम् उ ते परुषा परुः ।
सं ते राष्ट्रस्य विस्रस्तं
सं स्नाव सम् उ पर्व ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं मज्जा मज्ज्ञा भवतु
सम् उ ते परुषा परुः ।
सं ते राष्ट्रस्य विस्रस्तं
सं स्नाव सम् उ पर्व ते ॥
सर्वाष् टीकाः ...{Loading}...
०२ मज्जा मज्ज्ञा सम्
विश्वास-प्रस्तुतिः ...{Loading}...
मज्जा मज्ज्ञा सं धीयताम्
अस्थ्नास्थ्य् अपि रोहतु ।
स्नाव ते सं दध्मः स्नाव्ना
चर्मणा चर्म रोहतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
मज्जा मज्ज्ञा सं धीयताम्
अस्थ्नास्थ्य् अपि रोहतु ।
स्नाव ते सं दध्मः स्नाव्ना
चर्मणा चर्म रोहतु ॥
सर्वाष् टीकाः ...{Loading}...
०३ लोम लोम्ना सम्
विश्वास-प्रस्तुतिः ...{Loading}...
लोम लोम्ना सं धीयतां
त्वचा सं कल्पयात् त्वचम् ।
असृक् ते अस्ना रोहतु
मांसं मांसेन रोहतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
लोम लोम्ना सं धीयतां
त्वचा सं कल्पयात् त्वचम् ।
असृक् ते अस्ना रोहतु
मांसं मांसेन रोहतु ॥
सर्वाष् टीकाः ...{Loading}...
०४ रोहिणी संरोहिण्य् अस्थ्नः
विश्वास-प्रस्तुतिः ...{Loading}...
रोहिणी संरोहिण्य्
अस्थ्नः शीर्णस्य रोहिणी ।
रोहिण्याम् अह्नि जातासि
रोहिण्य् अस्य् ओषधे ॥
मूलम् ...{Loading}...
मूलम् (GR)
रोहिणी संरोहिण्य्
अस्थ्नः शीर्णस्य रोहिणी ।
रोहिण्याम् अह्नि जातासि
रोहिण्य् अस्य् ओषधे ॥
सर्वाष् टीकाः ...{Loading}...
०५ यदि शीर्णं यदि
विश्वास-प्रस्तुतिः ...{Loading}...
यदि शीर्णं यदि द्युत्तम्
अस्थि पेष्ट्रं त आत्मनः ।
धाता तत् सर्वं कल्पयात्
सं दधत् परुषा परुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यदि शीर्णं यदि द्युत्तम्
अस्थि पेष्ट्रं त आत्मनः ।
धाता तत् सर्वं कल्पयात्
सं दधत् परुषा परुः ॥
सर्वाष् टीकाः ...{Loading}...
०६ यदि वज्रो विसृष्टस्
विश्वास-प्रस्तुतिः ...{Loading}...
यदि वज्रो विसृष्टस् त्वार
काटं पतित्वा यदि वा विरिष्टम् । (Bhatt. kāṭāt)
वृक्षाद् वा यद् अवसद् दशशीर्ष
ऋभू रथस्येव सं दधामि ते परुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यदि वज्रो विसृष्टस् त्वार
काटं पतित्वा यदि वा विरिष्टम् । (Bhatt. kāṭāt)
वृक्षाद् वा यद् अवसद् दशशीर्ष
ऋभू रथस्येव सं दधामि ते परुः ॥
सर्वाष् टीकाः ...{Loading}...
०७ उत् तिष्ठ प्रेहि
विश्वास-प्रस्तुतिः ...{Loading}...
उत् तिष्ठ प्रेहि सम् अधायि ते परुः (Bhatt. samidhāya)
सं ते धाता दधातु तन्वो विरिष्टम् ।
रथः सुचक्रः सुपविर् यथैति
सुखः सुनाभिः प्रति तिष्ठ एवम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत् तिष्ठ प्रेहि सम् अधायि ते परुः (Bhatt. samidhāya)
सं ते धाता दधातु तन्वो विरिष्टम् ।
रथः सुचक्रः सुपविर् यथैति
सुखः सुनाभिः प्रति तिष्ठ एवम् ॥