सर्वाष् टीकाः ...{Loading}...
०१ अग्नी रक्षोहा तिग्मस्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्नी रक्षोहा तिग्मस् तिग्मशृङ्ग
ऋषिर् आर्षेयः कविः कवितमः ।
अपाघाशंसं नुदतां सहताम् अरातिं
प्रत्यक् प्रतिहरणेन-
-अघायते ऽघं प्रति हरामः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्नी रक्षोहा तिग्मस् तिग्मशृङ्ग
ऋषिर् आर्षेयः कविः कवितमः ।
अपाघाशंसं नुदतां सहताम् अरातिं
प्रत्यक् प्रतिहरणेन-
-अघायते ऽघं प्रति हरामः ॥
सर्वाष् टीकाः ...{Loading}...
०२ इन्द्रो रक्षोहा
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो रक्षोहा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रो रक्षोहा (…) ॥
सर्वाष् टीकाः ...{Loading}...
०३ सोमो रक्षोहा
विश्वास-प्रस्तुतिः ...{Loading}...
सोमो रक्षोहा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
सोमो रक्षोहा (…) ॥
सर्वाष् टीकाः ...{Loading}...
०४ वरुणो रक्षोहा
विश्वास-प्रस्तुतिः ...{Loading}...
वरुणो रक्षोहा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
वरुणो रक्षोहा (…) ॥
सर्वाष् टीकाः ...{Loading}...
०५ वायू रक्षोहा
विश्वास-प्रस्तुतिः ...{Loading}...
वायू रक्षोहा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
वायू रक्षोहा (…) ॥
सर्वाष् टीकाः ...{Loading}...
०६ त्वष्टा रक्षोहा
विश्वास-प्रस्तुतिः ...{Loading}...
त्वष्टा रक्षोहा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वष्टा रक्षोहा (…) ॥
सर्वाष् टीकाः ...{Loading}...
०७ धाता रक्षोहा
विश्वास-प्रस्तुतिः ...{Loading}...
धाता रक्षोहा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
धाता रक्षोहा (…) ॥
सर्वाष् टीकाः ...{Loading}...
०८ सविता रक्षोहा
विश्वास-प्रस्तुतिः ...{Loading}...
सविता रक्षोहा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
सविता रक्षोहा (…) ॥
सर्वाष् टीकाः ...{Loading}...
०९ सूर्यो रक्षोहा
विश्वास-प्रस्तुतिः ...{Loading}...
सूर्यो रक्षोहा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
सूर्यो रक्षोहा (…) ॥
सर्वाष् टीकाः ...{Loading}...
१० चन्द्रमा रक्षोहा
विश्वास-प्रस्तुतिः ...{Loading}...
चन्द्रमा रक्षोहा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
चन्द्रमा रक्षोहा (…) ॥
सर्वाष् टीकाः ...{Loading}...
११ बृहस्पती रक्षोहा
विश्वास-प्रस्तुतिः ...{Loading}...
बृहस्पती रक्षोहा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
बृहस्पती रक्षोहा (…) ॥
सर्वाष् टीकाः ...{Loading}...
१२ प्रजापती रक्षोहा
विश्वास-प्रस्तुतिः ...{Loading}...
प्रजापती रक्षोहा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रजापती रक्षोहा (…) ॥
सर्वाष् टीकाः ...{Loading}...
१३ परमेष्ठी रक्षोहा तिग्मस्
विश्वास-प्रस्तुतिः ...{Loading}...
परमेष्ठी रक्षोहा तिग्मस् तिग्मशृङ्ग
ऋषिर् आर्षेयः कविः कवितमः ।
अपाघाशंसं नुदतां सहताम् अरातिं
प्रत्यक् प्रतिहरणेन-
-अघायते ऽघं प्रति हरामः ॥
मूलम् ...{Loading}...
मूलम् (GR)
परमेष्ठी रक्षोहा तिग्मस् तिग्मशृङ्ग
ऋषिर् आर्षेयः कविः कवितमः ।
अपाघाशंसं नुदतां सहताम् अरातिं
प्रत्यक् प्रतिहरणेन-
-अघायते ऽघं प्रति हरामः ॥