सर्वाष् टीकाः ...{Loading}...
०१ हिरण्यगर्भः सम् अवर्तताग्रे
विश्वास-प्रस्तुतिः ...{Loading}...
हिरण्यगर्भः सम् अवर्तताग्रे
भूतस्य जातः पतिर् एक आसीत् ।
स दाधार पृथिवीं द्याम् उतामुं
तस्मै देवाय हविषा विधेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
हिरण्यगर्भः सम् अवर्तताग्रे
भूतस्य जातः पतिर् एक आसीत् ।
स दाधार पृथिवीं द्याम् उतामुं
तस्मै देवाय हविषा विधेम ॥
सर्वाष् टीकाः ...{Loading}...
०२ य ओजोदा बलदा
विश्वास-प्रस्तुतिः ...{Loading}...
य ओजोदा बलदा यश् च विश्व
उपासते प्रशिषं यस्य देवाः ।
यस्य छायामृतं यस्य मृत्युस्
तस्मै देवाय हविषा विधेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
य ओजोदा बलदा यश् च विश्व
उपासते प्रशिषं यस्य देवाः ।
यस्य छायामृतं यस्य मृत्युस्
तस्मै देवाय हविषा विधेम ॥
सर्वाष् टीकाः ...{Loading}...
०३ यः प्राणतो निमिषतो
विश्वास-प्रस्तुतिः ...{Loading}...
यः प्राणतो निमिषतो विधर्ता
पतिर् विश्वस्य जगतो बभूव ।
य ईशे ऽस्य द्विपदो यश् चतुष्पदस्
तस्मै देवाय हविषा विधेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
यः प्राणतो निमिषतो विधर्ता
पतिर् विश्वस्य जगतो बभूव ।
य ईशे ऽस्य द्विपदो यश् चतुष्पदस्
तस्मै देवाय हविषा विधेम ॥
सर्वाष् टीकाः ...{Loading}...
०४ येन द्यौर् उग्रा
विश्वास-प्रस्तुतिः ...{Loading}...
येन द्यौर् उग्रा पृथिवी च दृढा
येन स्व स्तभितं येन नाकः । (Bhatt. svaḥ)
यो अन्तरिक्षं विममे वरीयस्
तस्मै देवाय हविषा विधेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
येन द्यौर् उग्रा पृथिवी च दृढा
येन स्व स्तभितं येन नाकः । (Bhatt. svaḥ)
यो अन्तरिक्षं विममे वरीयस्
तस्मै देवाय हविषा विधेम ॥
सर्वाष् टीकाः ...{Loading}...
०५ य इमे द्यावापृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
य इमे द्यावापृथिवी तस्तभान-
-अधारयद् अवसा रेजमाने ।
यस्मिन्न् अधि वितत एति सूर्यस्
तस्मै देवाय हविषा विधेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
य इमे द्यावापृथिवी तस्तभान-
-अधारयद् अवसा रेजमाने ।
यस्मिन्न् अधि वितत एति सूर्यस्
तस्मै देवाय हविषा विधेम ॥
सर्वाष् टीकाः ...{Loading}...
०६ यस्य विश्वे हिमवन्तो
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य विश्वे हिमवन्तो महित्वा
समुद्रं यस्य रसया सहाहुः ।
दिशो यस्य प्रदिशः पञ्च देवीस्
तस्मै देवाय हविषा विधेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्य विश्वे हिमवन्तो महित्वा
समुद्रं यस्य रसया सहाहुः ।
दिशो यस्य प्रदिशः पञ्च देवीस्
तस्मै देवाय हविषा विधेम ॥
सर्वाष् टीकाः ...{Loading}...
०७ आपो ह यस्य
विश्वास-प्रस्तुतिः ...{Loading}...
आपो ह यस्य विश्वम् आयुर्
दधाना गर्भं जनयन्त मातरः ।
तत्र देवानाम् अधि देव आस्त
एकस्थूणे विमिते दृढ उग्रे ॥
मूलम् ...{Loading}...
मूलम् (GR)
आपो ह यस्य विश्वम् आयुर्
दधाना गर्भं जनयन्त मातरः ।
तत्र देवानाम् अधि देव आस्त
एकस्थूणे विमिते दृढ उग्रे ॥
सर्वाष् टीकाः ...{Loading}...
०८ आपो गर्भं जनयन्तीर्
विश्वास-प्रस्तुतिः ...{Loading}...
आपो गर्भं जनयन्तीर्
वत्सम् अग्रे सम् ऐरयन् ।
तस्योत जायमानस्य-
-उल्ब आसीद् धिरण्ययः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आपो गर्भं जनयन्तीर्
वत्सम् अग्रे सम् ऐरयन् ।
तस्योत जायमानस्य-
-उल्ब आसीद् धिरण्ययः ॥
सर्वाष् टीकाः ...{Loading}...
०९ हिरण्य उल्ब आसीद्
विश्वास-प्रस्तुतिः ...{Loading}...
हिरण्य उल्ब आसीद् यो
ऽग्रे वत्सो अजायत ।
तं योन्योर् विद्रवन्त्योः
पर्य् अपश्यद् दितिर् मही ॥
मूलम् ...{Loading}...
मूलम् (GR)
हिरण्य उल्ब आसीद् यो
ऽग्रे वत्सो अजायत ।
तं योन्योर् विद्रवन्त्योः
पर्य् अपश्यद् दितिर् मही ॥