सर्वाष् टीकाः ...{Loading}...
०१ स्मर स्मरो ऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
स्मर स्मरो ऽसि
देवैर् दत्तो ऽसि स्मर ।
अमुष्य मन आ स्मर
यथाहं कामये तथा ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्मर स्मरो ऽसि
देवैर् दत्तो ऽसि स्मर ।
अमुष्य मन आ स्मर
यथाहं कामये तथा ॥
सर्वाष् टीकाः ...{Loading}...
०२ शोचयास्य हृदयं काम
विश्वास-प्रस्तुतिः ...{Loading}...
शोचयास्य हृदयं काम गच्छ-
-अङ्गज्वरो दहतु शोचतु त्मना ।
सङ्कल्पा अस्य समरन्ताधीभिर्
इयम् एवास्य दिगमहन्यन्याः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शोचयास्य हृदयं काम गच्छ-
-अङ्गज्वरो दहतु शोचतु त्मना ।
सङ्कल्पा अस्य समरन्ताधीभिर्
इयम् एवास्य दिगमहन्यन्याः ॥
सर्वाष् टीकाः ...{Loading}...
०३ निरानन्दाः प्रमुच्छदो मनोमुहो
विश्वास-प्रस्तुतिः ...{Loading}...
निरानन्दाः प्रमुच्छदो मनोमुहो
नयुवो नष्टकृत्वा अरण्यवः ।
आवेशिनीः प्रद्रुपो रोपयिष्णुर्
एत आस्ताध्यः प्र हिणोमि ब्रह्मणा ॥
मूलम् ...{Loading}...
मूलम् (GR)
निरानन्दाः प्रमुच्छदो मनोमुहो
नयुवो नष्टकृत्वा अरण्यवः ।
आवेशिनीः प्रद्रुपो रोपयिष्णुर्
एत आस्ताध्यः प्र हिणोमि ब्रह्मणा ॥
सर्वाष् टीकाः ...{Loading}...
०४ हृत्कर्तनी ऋतुदा ग्रामान्नाशनीः
विश्वास-प्रस्तुतिः ...{Loading}...
हृत्कर्तनी ऋतुदा ग्रामान्नाशनीः
स्वप्नच्छिद उघ्ननीघ्ना मनोमुहः ।
आवेशिनीः प्रद्रुपो रोपयिष्णुर्
एत आस्ताध्यः प्र हिणोमि ब्रह्मणा ॥
मूलम् ...{Loading}...
मूलम् (GR)
हृत्कर्तनी ऋतुदा ग्रामान्नाशनीः
स्वप्नच्छिद उघ्ननीघ्ना मनोमुहः ।
आवेशिनीः प्रद्रुपो रोपयिष्णुर्
एत आस्ताध्यः प्र हिणोमि ब्रह्मणा ॥
सर्वाष् टीकाः ...{Loading}...
०५ इन्द्राग्नी मित्रावरुणा ते
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्राग्नी मित्रावरुणा ते अद्य-
-उभे च द्यावापृथिवी मातरिश्वा ।
अश्विना देवः सविता भगश् च
मनस् त उ घ्नन्तु न रमासा अत्र ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्राग्नी मित्रावरुणा ते अद्य-
-उभे च द्यावापृथिवी मातरिश्वा ।
अश्विना देवः सविता भगश् च
मनस् त उ घ्नन्तु न रमासा अत्र ॥
सर्वाष् टीकाः ...{Loading}...
०६ त्रयस्त्रिंशत् त्वा उत
विश्वास-प्रस्तुतिः ...{Loading}...
त्रयस्त्रिंशत् त्वा उत घ्नन्तु देवा
आध्यश् चित्तम् उप ते भरन्ताम् ।
भरद्वाजस्य मतयस् त ईशतां
छिन्नेव नौर् बन्धनात् प्र प्लवस्व ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रयस्त्रिंशत् त्वा उत घ्नन्तु देवा
आध्यश् चित्तम् उप ते भरन्ताम् ।
भरद्वाजस्य मतयस् त ईशतां
छिन्नेव नौर् बन्धनात् प्र प्लवस्व ॥
सर्वाष् टीकाः ...{Loading}...
०७ एताः पतन्त्य् आध्यो
विश्वास-प्रस्तुतिः ...{Loading}...
एताः पतन्त्य् आध्यो
वार्षिकीर् इव विद्युतः ।
तासां प्रतिग्रहो भव
सायं गोष्ठे गवाम् इव ॥
मूलम् ...{Loading}...
मूलम् (GR)
एताः पतन्त्य् आध्यो
वार्षिकीर् इव विद्युतः ।
तासां प्रतिग्रहो भव
सायं गोष्ठे गवाम् इव ॥
सर्वाष् टीकाः ...{Loading}...
०८ नि शीर्षतो नि
विश्वास-प्रस्तुतिः ...{Loading}...
नि शीर्षतो नि पातित
आध्यो वेशयामि ते ।
तास् त्वा समुत्तुदन्तीर्
बोधयन्तीर् उपासताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
नि शीर्षतो नि पातित
आध्यो वेशयामि ते ।
तास् त्वा समुत्तुदन्तीर्
बोधयन्तीर् उपासताम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ एतास् त आध्यः
विश्वास-प्रस्तुतिः ...{Loading}...
एतास् त आध्यः प्र हिणोमि ब्रह्मणा
तृप्रा अश्रीपुरोगवाः ।
तास् त्वा तृणम् इव शोषयान्
अथो त्वा रोदयान् बहु ॥
मूलम् ...{Loading}...
मूलम् (GR)
एतास् त आध्यः प्र हिणोमि ब्रह्मणा
तृप्रा अश्रीपुरोगवाः ।
तास् त्वा तृणम् इव शोषयान्
अथो त्वा रोदयान् बहु ॥