०३६

सर्वाष् टीकाः ...{Loading}...

०१ जय प्रेहि माप

विश्वास-प्रस्तुतिः ...{Loading}...

जय प्रेहि माप क्रामः
शत्रूणां वेद आ खिद ।
इन्द्रः सपत्नहा भीमः
सञ्जयस् ते सम् आनृधत् ॥

०२ त्वं जयासि न

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं जयासि न परा जयासा
अर्भेष्व् आजौ मघवन् महत्सु च ।
उग्रं चित् त्वाम् अवसे सं शिशीमहे
स त्वं न इन्द्र हवनेषु मृड ॥

०३ गोजिता बाहू असमक्रतू

विश्वास-प्रस्तुतिः ...{Loading}...

गोजिता बाहू असमक्रतू युधि
कर्मन्कर्मञ् छतमूती स्वजङ्करा ।
अकल्प इन्द्रो ऽप्रतिमानम् ओजः
स त्वं न इन्द्र हवनेषु मृड ॥

०४ वेदाहम् ऐन्द्रं प्रियम्

विश्वास-प्रस्तुतिः ...{Loading}...

वेदाहम् ऐन्द्रं प्रियम् अस्य शेवधिं
यद् अस्य नाम गुह्यं समीके ।
स इज् जयाति मघवा ममासत्य्
अस्माकं युध्मो विहवे हवं गमत् ॥

०५ वयं जयेम त्वायुजा

विश्वास-प्रस्तुतिः ...{Loading}...

वयं जयेम त्वायुजा भृतो
अस्माकम् अंशम् उद् अवा भरेभरे ।
अस्मभ्यम् इन्द्र वरिवः सुगं कृधि
प्र शत्रूणां मघवन् वृष्णिया रुज ॥

०६ त्वां देवेषु प्रथमम्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वां देवेषु प्रथमं हवामहे
त्वं बभूविथ पृतनासु सासहिः ।
सेमं नः कारुम् उपमन्युम् उद्भिदम्
इन्द्र करासि प्रसवे रथं पुरः ॥