सर्वाष् टीकाः ...{Loading}...
०१ अयं ते योनिर्
विश्वास-प्रस्तुतिः ...{Loading}...
अयं ते योनिर् ऋत्वियो
यतो जातो अरोचथाः ।
तं जानन्न् अग्न आ रोह-
-अथा नो वर्धया रयिम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अयं ते योनिर् ऋत्वियो
यतो जातो अरोचथाः ।
तं जानन्न् अग्न आ रोह-
-अथा नो वर्धया रयिम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ प्रदातारं हवामहे अग्निम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्रदातारं हवामहे
अग्निम् उग्रम् ऊतये ।
शुचिर् यो वृत्रहन्तमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रदातारं हवामहे
अग्निम् उग्रम् ऊतये ।
शुचिर् यो वृत्रहन्तमः ॥
सर्वाष् टीकाः ...{Loading}...
०३ अग्ने अच्छा वदेह
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने अच्छा वदेह नः
प्रत्यङ् नः सुमना भव ।
प्र णो यच्छ विशां पते
धनदा असि नस् त्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्ने अच्छा वदेह नः
प्रत्यङ् नः सुमना भव ।
प्र णो यच्छ विशां पते
धनदा असि नस् त्वम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ प्र णो यच्छत्व्
विश्वास-प्रस्तुतिः ...{Loading}...
प्र णो यच्छत्व् अर्यमा
प्र भगः प्र बृहस्पतिः ।
प्र पूषा प्रोत सूनृता
रयिं देवी दधातु नः ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्र णो यच्छत्व् अर्यमा
प्र भगः प्र बृहस्पतिः ।
प्र पूषा प्रोत सूनृता
रयिं देवी दधातु नः ॥
सर्वाष् टीकाः ...{Loading}...
०५ अर्यमणं बृहस्पतिम् इन्द्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
अर्यमणं बृहस्पतिम्
इन्द्रं दानाय चोदय ।
वातं विष्णुं सरस्वतीं
सवितारं च वाजिनम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अर्यमणं बृहस्पतिम्
इन्द्रं दानाय चोदय ।
वातं विष्णुं सरस्वतीं
सवितारं च वाजिनम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ सोमं राजानम् अवसे
विश्वास-प्रस्तुतिः ...{Loading}...
सोमं राजानम् अवसे
ऽग्निं गीर्भिर् हवामहे ।
आदित्यं विष्णुं सूर्यं
ब्रह्माणं च बृहस्पतिम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सोमं राजानम् अवसे
ऽग्निं गीर्भिर् हवामहे ।
आदित्यं विष्णुं सूर्यं
ब्रह्माणं च बृहस्पतिम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ इन्द्रवायू बृहस्पतिः सुहवेह
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रवायू बृहस्पतिः
सुहवेह हवामहे ।
यथा नः सर्वम् इज् जगत्
सङ्गत्यां सुमना असत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रवायू बृहस्पतिः
सुहवेह हवामहे ।
यथा नः सर्वम् इज् जगत्
सङ्गत्यां सुमना असत् ॥
सर्वाष् टीकाः ...{Loading}...
०८ त्वं नो अग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं नो अग्ने अग्निभिर्
ब्रह्म यज्ञं च वर्धय ।
त्वं नो देव दातवे
रयिं दानाय चोदय ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वं नो अग्ने अग्निभिर्
ब्रह्म यज्ञं च वर्धय ।
त्वं नो देव दातवे
रयिं दानाय चोदय ॥
सर्वाष् टीकाः ...{Loading}...
०९ वाजस्येदं प्रसवे सम्बभूव
विश्वास-प्रस्तुतिः ...{Loading}...
वाजस्येदं प्रसवे संबभूव
मेमा च विश्वा भुवनान्य् अन्तः ।
उतादित्सन्तं दापयति प्रजानन्
रयिं च नः सर्ववीरं नि यच्छात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
वाजस्येदं प्रसवे संबभूव
मेमा च विश्वा भुवनान्य् अन्तः ।
उतादित्सन्तं दापयति प्रजानन्
रयिं च नः सर्ववीरं नि यच्छात् ॥
सर्वाष् टीकाः ...{Loading}...
१० दुह्रां मे पञ्च
विश्वास-प्रस्तुतिः ...{Loading}...
दुह्रां मे पञ्च प्रदिशो
दुह्राम् उर्वीर् यथाबलम् ।
प्रापेयं सर्वाम् आकूतिं
मनसा हृदयेन च ॥
मूलम् ...{Loading}...
मूलम् (GR)
दुह्रां मे पञ्च प्रदिशो
दुह्राम् उर्वीर् यथाबलम् ।
प्रापेयं सर्वाम् आकूतिं
मनसा हृदयेन च ॥
सर्वाष् टीकाः ...{Loading}...
११ गोसनिं वाचम् उदेयम्
विश्वास-प्रस्तुतिः ...{Loading}...
गोसनिं वाचम् उदेयं
वर्चसा माभ्य् ऊर्णुहि ।
आ रुन्धां सर्वतो वायुस्
त्वष्टा पोषाय ध्रियताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
गोसनिं वाचम् उदेयं
वर्चसा माभ्य् ऊर्णुहि ।
आ रुन्धां सर्वतो वायुस्
त्वष्टा पोषाय ध्रियताम् ॥