०३३

सर्वाष् टीकाः ...{Loading}...

०१ समास् त्वाग्न ऋतवो

विश्वास-प्रस्तुतिः ...{Loading}...

समास् त्वाग्न ऋतवो वर्धयन्तु
संवत्सर ऋषयो यानि सत्या ।
सं द्युम्नेन दीदिहि रोचनेन
विश्वा आ भाहि प्रदिशश् चतस्रः ॥

०२ सं चेध्यस्वाग्ने प्र

विश्वास-प्रस्तुतिः ...{Loading}...

सं चेध्यस्वाग्ने प्र च बोधयैनम्
उच् च तिष्ठ महते सौभगाय ।
मा ते रिषन्न् उपसत्तारो अत्र
ब्राह्मणास् ते यशसः सन्तु मान्ये ॥

०३ त्वाम् अग्ने वृणते

विश्वास-प्रस्तुतिः ...{Loading}...

त्वाम् अग्ने वृणते ब्राह्मणा इमे
शिवो अग्ने प्रतरणो न एधि ।
सपत्नहाग्ने अभिमातिजिद् भव
स्वे क्षये दीदिह्य् अप्रयुच्छन् ॥

०४ इहैवाग्ने अधि धारया

विश्वास-प्रस्तुतिः ...{Loading}...

इहैवाग्ने अधि धारया रयिं
मा त्वा दभन् पूर्वचित्ता निकारिणः ।
क्षत्रम् अग्ने सुयमम् अस्तु तुभ्यम्
उपसत्ता वर्धतां ते अनिष्टृतः ॥

०५ क्षत्रेणाग्ने स्वेन सम्

विश्वास-प्रस्तुतिः ...{Loading}...

क्षत्रेणाग्ने स्वेन सं रभस्व
मित्रेणाग्ने मित्रधेयं यतस्व ।
सजातानां मध्यमेष्ठेयम् अस्या
राज्ञाम् अग्ने विहव्यो दीदिहीह ॥

०६ अति निहो ऽति

विश्वास-प्रस्तुतिः ...{Loading}...

अति निहो ऽति निरृतीर्
अत्य् अरातीर् अति द्विषः ।
विश्वा ह्य् अग्ने दुरिता तर त्वम्
अथास्मभ्यं सहवीरं रयिं दाः ॥

०७ अनाधृष्यो जातवेदा अनिष्टृतो

विश्वास-प्रस्तुतिः ...{Loading}...

अनाधृष्यो जातवेदा अनिष्टृतो
विराड् अग्ने क्षत्रभिर् दीदिहीह ।
व्यमीवाः प्रमुञ्चन् मानुषेभ्यः
शिवेभिर् अद्य परि पाहि नो गयैः ॥