सर्वाष् टीकाः ...{Loading}...
०१ देवा मरुतः पृश्निमातरो
विश्वास-प्रस्तुतिः ...{Loading}...
देवा मरुतः पृश्निमातरो
ऽपो दत्तोदधिं भिन्त ।
दिवस् पृथिव्या उरोर् अन्तरिक्षाद्
अस्मै क्षत्रायानेन ब्रह्मणाभ्यः
प्रजाभ्य आभ्य ओषधीभ्यः स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवा मरुतः पृश्निमातरो
ऽपो दत्तोदधिं भिन्त ।
दिवस् पृथिव्या उरोर् अन्तरिक्षाद्
अस्मै क्षत्रायानेन ब्रह्मणाभ्यः
प्रजाभ्य आभ्य ओषधीभ्यः स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०२ देवा अग्न इन्द्र
विश्वास-प्रस्तुतिः ...{Loading}...
देवा अग्न इन्द्र सूर्य-
-अपः (…) ॥ (see 1bcde)
मूलम् ...{Loading}...
मूलम् (GR)
देवा अग्न इन्द्र सूर्य-
-अपः (…) ॥ (see 1bcde)
सर्वाष् टीकाः ...{Loading}...
०३ देवाः सयुजो मित्र
विश्वास-प्रस्तुतिः ...{Loading}...
देवाः सयुजो मित्र वरुणार्यमन्न्
अपः (…) ॥ (see 1bcde)
मूलम् ...{Loading}...
मूलम् (GR)
देवाः सयुजो मित्र वरुणार्यमन्न्
अपः (…) ॥ (see 1bcde)
सर्वाष् टीकाः ...{Loading}...
०४ देवाः पितरो ऽवमा
विश्वास-प्रस्तुतिः ...{Loading}...
देवाः पितरो ऽवमा आयवः क्राव्य- (read krāvyāpaḥ with K; Bhatt. krāvya apo)
-अपः (…) ॥ (see 1bcde)
मूलम् ...{Loading}...
मूलम् (GR)
देवाः पितरो ऽवमा आयवः क्राव्य- (read krāvyāpaḥ with K; Bhatt. krāvya apo)
-अपः (…) ॥ (see 1bcde)
सर्वाष् टीकाः ...{Loading}...
०५ देवाप्सुषदो ऽपां नपात्
विश्वास-प्रस्तुतिः ...{Loading}...
देवाप्सुषदो ऽपां नपात् तनूनपान् नराशंस-
-अपो दत्तोदधिं भिन्त ।
(…) ॥ (see 1cde)
मूलम् ...{Loading}...
मूलम् (GR)
देवाप्सुषदो ऽपां नपात् तनूनपान् नराशंस-
-अपो दत्तोदधिं भिन्त ।
(…) ॥ (see 1cde)
सर्वाष् टीकाः ...{Loading}...
०६ देव बृहस्पते ऽपो
विश्वास-प्रस्तुतिः ...{Loading}...
देव बृहस्पते ऽपो धेह्य् उदधिं भिन्धि ।
(…) ॥ (see 1cde)
मूलम् ...{Loading}...
मूलम् (GR)
देव बृहस्पते ऽपो धेह्य् उदधिं भिन्धि ।
(…) ॥ (see 1cde)
सर्वाष् टीकाः ...{Loading}...
०७ देव प्रजापते ऽपो
विश्वास-प्रस्तुतिः ...{Loading}...
देव प्रजापते ऽपो धेह्य् उदधिं भिन्धि ।
(…) ॥ (see 1cde)
मूलम् ...{Loading}...
मूलम् (GR)
देव प्रजापते ऽपो धेह्य् उदधिं भिन्धि ।
(…) ॥ (see 1cde)
सर्वाष् टीकाः ...{Loading}...
०८ देव परमेष्ठिन्न् अपो
विश्वास-प्रस्तुतिः ...{Loading}...
देव परमेष्ठिन्न् अपो धेह्य् उदधिं भिन्धि ।
दिवस् पृथिव्या उरोर् अन्तरिक्षाद्
अस्मै क्षत्रायानेन ब्रह्मणाभ्यः
प्रजाभ्य आभ्य ओषधीभ्यः स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
देव परमेष्ठिन्न् अपो धेह्य् उदधिं भिन्धि ।
दिवस् पृथिव्या उरोर् अन्तरिक्षाद्
अस्मै क्षत्रायानेन ब्रह्मणाभ्यः
प्रजाभ्य आभ्य ओषधीभ्यः स्वाहा ॥