०३१

सर्वाष् टीकाः ...{Loading}...

०१ देवा मरुतः पृश्निमातरो

विश्वास-प्रस्तुतिः ...{Loading}...

देवा मरुतः पृश्निमातरो
ऽपो दत्तोदधिं भिन्त ।
दिवस् पृथिव्या उरोर् अन्तरिक्षाद्
अस्मै क्षत्रायानेन ब्रह्मणाभ्यः
प्रजाभ्य आभ्य ओषधीभ्यः स्वाहा ॥

०२ देवा अग्न इन्द्र

विश्वास-प्रस्तुतिः ...{Loading}...

देवा अग्न इन्द्र सूर्य-
-अपः (…) ॥ (see 1bcde)

०३ देवाः सयुजो मित्र

विश्वास-प्रस्तुतिः ...{Loading}...

देवाः सयुजो मित्र वरुणार्यमन्न्
अपः (…) ॥ (see 1bcde)

०४ देवाः पितरो ऽवमा

विश्वास-प्रस्तुतिः ...{Loading}...

देवाः पितरो ऽवमा आयवः क्राव्य- (read krāvyāpaḥ with K; Bhatt. krāvya apo)
-अपः (…) ॥ (see 1bcde)

०५ देवाप्सुषदो ऽपां नपात्

विश्वास-प्रस्तुतिः ...{Loading}...

देवाप्सुषदो ऽपां नपात् तनूनपान् नराशंस-
-अपो दत्तोदधिं भिन्त ।
(…) ॥ (see 1cde)

०६ देव बृहस्पते ऽपो

विश्वास-प्रस्तुतिः ...{Loading}...

देव बृहस्पते ऽपो धेह्य् उदधिं भिन्धि ।
(…) ॥ (see 1cde)

०७ देव प्रजापते ऽपो

विश्वास-प्रस्तुतिः ...{Loading}...

देव प्रजापते ऽपो धेह्य् उदधिं भिन्धि ।
(…) ॥ (see 1cde)

०८ देव परमेष्ठिन्न् अपो

विश्वास-प्रस्तुतिः ...{Loading}...

देव परमेष्ठिन्न् अपो धेह्य् उदधिं भिन्धि ।
दिवस् पृथिव्या उरोर् अन्तरिक्षाद्
अस्मै क्षत्रायानेन ब्रह्मणाभ्यः
प्रजाभ्य आभ्य ओषधीभ्यः स्वाहा ॥