सर्वाष् टीकाः ...{Loading}...
०१ यथा कलाम् इत्य्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा कलाम् इत्य् एका ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा कलाम् इत्य् एका ॥
सर्वाष् टीकाः ...{Loading}...
०२ सं राजानो ऽगुः
विश्वास-प्रस्तुतिः ...{Loading}...
सं राजानो ऽगुः सम् ऋणान्य् अगुः
सं कुष्ठा अगुः सं कुला अगुः ।
सम् अस्मासु सुष्वप्न्यं
निर् द्विषते दुष्वप्न्यं सुवामः ॥ (Bhatt. duḥṣvapnyaṃ)
मूलम् ...{Loading}...
मूलम् (GR)
सं राजानो ऽगुः सम् ऋणान्य् अगुः
सं कुष्ठा अगुः सं कुला अगुः ।
सम् अस्मासु सुष्वप्न्यं
निर् द्विषते दुष्वप्न्यं सुवामः ॥ (Bhatt. duḥṣvapnyaṃ)
सर्वाष् टीकाः ...{Loading}...
०३ देवानां पत्नीनां गर्भ
विश्वास-प्रस्तुतिः ...{Loading}...
देवानां पत्नीनां
गर्भ यमस्य करणः ।
यो भद्रः स्वप्नः स मम
यः पापस् तं द्विषते प्र हिण्मः ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवानां पत्नीनां
गर्भ यमस्य करणः ।
यो भद्रः स्वप्नः स मम
यः पापस् तं द्विषते प्र हिण्मः ॥
सर्वाष् टीकाः ...{Loading}...
०४ तृष्णामा नामासि कृष्णशकुनेर्
विश्वास-प्रस्तुतिः ...{Loading}...
तृष्णामा नामासि कृष्णशकुनेर् मुखं निरृतेर् मुखम् ।
तं त्वा स्वप्न तथा विद्म ॥
मूलम् ...{Loading}...
मूलम् (GR)
तृष्णामा नामासि कृष्णशकुनेर् मुखं निरृतेर् मुखम् ।
तं त्वा स्वप्न तथा विद्म ॥
सर्वाष् टीकाः ...{Loading}...
०५ स त्वं स्वप्नाश्व
विश्वास-प्रस्तुतिः ...{Loading}...
स त्वं स्वप्नाश्व इवाकायम् अश्व इव नीनाहम् ।
अनास्माकं देवपीयुं पियारुं वप्सः ॥
मूलम् ...{Loading}...
मूलम् (GR)
स त्वं स्वप्नाश्व इवाकायम् अश्व इव नीनाहम् ।
अनास्माकं देवपीयुं पियारुं वप्सः ॥
सर्वाष् टीकाः ...{Loading}...
०६ यद् अस्मासु दुष्वप्न्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अस्मासु दुष्वप्न्यं (Bhatt. duḥṣvapnyaṃ)
यद् गोषु यच् च नो गृहे ।
अनास्माकस् तद् देवपीयुः पियारुं
निष्कम् इव प्रति मुञ्चताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अस्मासु दुष्वप्न्यं (Bhatt. duḥṣvapnyaṃ)
यद् गोषु यच् च नो गृहे ।
अनास्माकस् तद् देवपीयुः पियारुं
निष्कम् इव प्रति मुञ्चताम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ नवारत्नीन् अवमाय अस्माकम्
विश्वास-प्रस्तुतिः ...{Loading}...
नवारत्नीन् अवमाय-
-अस्माकं तन्वस् परि ।
दुष्वप्न्यं सर्वं दुर्भूतं (Bhatt. duḥṣvapnyaṃ)
द्विषते निर् दिशामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
नवारत्नीन् अवमाय-
-अस्माकं तन्वस् परि ।
दुष्वप्न्यं सर्वं दुर्भूतं (Bhatt. duḥṣvapnyaṃ)
द्विषते निर् दिशामसि ॥