०२७

सर्वाष् टीकाः ...{Loading}...

०१ हन्तायम् अस्त्व् अप्रतिघात्यः

विश्वास-प्रस्तुतिः ...{Loading}...

हन्तायम् अस्त्व् अप्रतिघात्यः
सासह्वाꣳ इन्द्रः पृतना अभिष्ठिः ।
प्रजापतिर् अदधाद् ओजो अस्मै
बृहद् धविर् हविषा वर्धनेन ॥

०२ प्रजापते हविषा वर्धनेन

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजापते हविषा वर्धनेन
हन्तारम् इन्द्रम् अकृणोर् अघात्यम् ।
तस्मै विशो देवकृता नमन्त
स हि हन्ता स हि हव्यो बभूव ॥

०३ प्रजापते अभि नो

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजापते अभि नो नेष वस्य
उर्वीं गव्यूतिम् अभिमातिषाहः । (urvīṃ with ms. Vā; Bhatt. ūrvīṃ)
वर्धयन्न् इन्द्रं बृहते रणाय
देवं देवेन हविषा वर्धनेन ॥

०४ यथा विश्वाः पृतनाः

विश्वास-प्रस्तुतिः ...{Loading}...

यथा विश्वाः पृतनाः संजयासि
यथा शत्रून् सहमानः सहासै ।
यथासः सम्राट् सुसम्राड्
एवा त्वेन्द्रो ऽप्रतिवधं कृणोतु ॥

०५ अयं वीरो ऽप्रति

विश्वास-प्रस्तुतिः ...{Loading}...

अयं वीरो ऽप्रति हन्तु शत्रून्
विश्वे देवा अप सदस् कराथ ।
मास्य प्रजां रीरिषन् मोत वीरान्
इमम् इन्द्रो ऽप्रतिवधं कृणोतु ॥

०६ जहि शत्रून् प्रति

विश्वास-प्रस्तुतिः ...{Loading}...

जहि शत्रून् प्रति रन्धयस्व- (read ‘prati?)
-अग्निष् टे गोपा अधिपा वसिष्ठः ।
शर्म ते राजा वरुणो नि यच्छाद्
एवा त्वेन्द्रो ऽप्रतिवधं कृणोतु ॥