०२६

सर्वाष् टीकाः ...{Loading}...

०१ गृहान् ऐमि मनसा

विश्वास-प्रस्तुतिः ...{Loading}...

गृहान् ऐमि मनसा मोदमान
ऊर्जं बिभ्रद् वसुमनिः सुमेधाः ।
अघोरेण चक्षुषा मित्रियेण
गृहाणां पश्यन् पय उत् तरामि ॥

०२ इमे गृहा मयोभुव

विश्वास-प्रस्तुतिः ...{Loading}...

इमे गृहा मयोभुव
ऊर्जस्वन्तः पयस्वन्तः ।
पूर्णा वामस्य तिष्ठन्तस्
ते नो जानन्तु जानतः ॥

०३ सूनृतावन्तः सुभगा इरावन्तो

विश्वास-प्रस्तुतिः ...{Loading}...

सूनृतावन्तः सुभगा
इरावन्तो हसामुदाः ।
अक्षुध्या अतृष्यासो
गृहा मास्मद् बिभीतन ॥

०४ येषाम् अध्येति प्रवसन्

विश्वास-प्रस्तुतिः ...{Loading}...

येषाम् अध्येति प्रवसन्
येषु सौमनसो बहुः ।
गृहान् उप ह्वयामहे
ते नो जानन्त्व् आयतः ॥

०५ उपहूता इव गाव

विश्वास-प्रस्तुतिः ...{Loading}...

उपहूता इव गाव
उपहूता अजावयः ।
अथो अन्नस्य कीलाल
उपहूतो गृहेषु नः ॥

०६ उपहूता भूरिधनाः सखायः

विश्वास-प्रस्तुतिः ...{Loading}...

उपहूता भूरिधनाः
सखायः स्वादुसंमुदः ।
अरिष्टाः सर्वपूरुषा
गृहा नः सन्तु सर्वदा ॥