सर्वाष् टीकाः ...{Loading}...
०१ गृहान् ऐमि मनसा
विश्वास-प्रस्तुतिः ...{Loading}...
गृहान् ऐमि मनसा मोदमान
ऊर्जं बिभ्रद् वसुमनिः सुमेधाः ।
अघोरेण चक्षुषा मित्रियेण
गृहाणां पश्यन् पय उत् तरामि ॥
मूलम् ...{Loading}...
मूलम् (GR)
गृहान् ऐमि मनसा मोदमान
ऊर्जं बिभ्रद् वसुमनिः सुमेधाः ।
अघोरेण चक्षुषा मित्रियेण
गृहाणां पश्यन् पय उत् तरामि ॥
सर्वाष् टीकाः ...{Loading}...
०२ इमे गृहा मयोभुव
विश्वास-प्रस्तुतिः ...{Loading}...
इमे गृहा मयोभुव
ऊर्जस्वन्तः पयस्वन्तः ।
पूर्णा वामस्य तिष्ठन्तस्
ते नो जानन्तु जानतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमे गृहा मयोभुव
ऊर्जस्वन्तः पयस्वन्तः ।
पूर्णा वामस्य तिष्ठन्तस्
ते नो जानन्तु जानतः ॥
सर्वाष् टीकाः ...{Loading}...
०३ सूनृतावन्तः सुभगा इरावन्तो
विश्वास-प्रस्तुतिः ...{Loading}...
सूनृतावन्तः सुभगा
इरावन्तो हसामुदाः ।
अक्षुध्या अतृष्यासो
गृहा मास्मद् बिभीतन ॥
मूलम् ...{Loading}...
मूलम् (GR)
सूनृतावन्तः सुभगा
इरावन्तो हसामुदाः ।
अक्षुध्या अतृष्यासो
गृहा मास्मद् बिभीतन ॥
सर्वाष् टीकाः ...{Loading}...
०४ येषाम् अध्येति प्रवसन्
विश्वास-प्रस्तुतिः ...{Loading}...
येषाम् अध्येति प्रवसन्
येषु सौमनसो बहुः ।
गृहान् उप ह्वयामहे
ते नो जानन्त्व् आयतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
येषाम् अध्येति प्रवसन्
येषु सौमनसो बहुः ।
गृहान् उप ह्वयामहे
ते नो जानन्त्व् आयतः ॥
सर्वाष् टीकाः ...{Loading}...
०५ उपहूता इव गाव
विश्वास-प्रस्तुतिः ...{Loading}...
उपहूता इव गाव
उपहूता अजावयः ।
अथो अन्नस्य कीलाल
उपहूतो गृहेषु नः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उपहूता इव गाव
उपहूता अजावयः ।
अथो अन्नस्य कीलाल
उपहूतो गृहेषु नः ॥
सर्वाष् टीकाः ...{Loading}...
०६ उपहूता भूरिधनाः सखायः
विश्वास-प्रस्तुतिः ...{Loading}...
उपहूता भूरिधनाः
सखायः स्वादुसंमुदः ।
अरिष्टाः सर्वपूरुषा
गृहा नः सन्तु सर्वदा ॥
मूलम् ...{Loading}...
मूलम् (GR)
उपहूता भूरिधनाः
सखायः स्वादुसंमुदः ।
अरिष्टाः सर्वपूरुषा
गृहा नः सन्तु सर्वदा ॥