सर्वाष् टीकाः ...{Loading}...
०१ सं सचध्वं सम्
विश्वास-प्रस्तुतिः ...{Loading}...
सं सचध्वं सं पिबध्वम्
अन्नं वो मधुमत् सह ।
व्रतं वः सर्वं सध्र्यक्
समानं चेतो अस्तु वः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं सचध्वं सं पिबध्वम्
अन्नं वो मधुमत् सह ।
व्रतं वः सर्वं सध्र्यक्
समानं चेतो अस्तु वः ॥
सर्वाष् टीकाः ...{Loading}...
०२ सं जानीध्वम् इन्द्रश्
विश्वास-प्रस्तुतिः ...{Loading}...
सं जानीध्वम् इन्द्रश् चेत्ता वो ऽस्त्व्
अयं वो ऽग्निर् नि हरः शमयाति ।
यद् वैरहत्यम् उत भीमम् आसीद्
विश्वे देवा अप तत् प्लावयन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं जानीध्वम् इन्द्रश् चेत्ता वो ऽस्त्व्
अयं वो ऽग्निर् नि हरः शमयाति ।
यद् वैरहत्यम् उत भीमम् आसीद्
विश्वे देवा अप तत् प्लावयन्तु ॥
सर्वाष् टीकाः ...{Loading}...
०३ शं वः स्यास्तु
विश्वास-प्रस्तुतिः ...{Loading}...
शं वः स्यास्तु बृहस्पतिः
शं द्यावापृथिवी उभे ।
शम् अन्तरिक्षम् उत वो मरुत्वान्
शं वः स्यास्त्व् अदितिर् देवपुत्रा ॥
मूलम् ...{Loading}...
मूलम् (GR)
शं वः स्यास्तु बृहस्पतिः
शं द्यावापृथिवी उभे ।
शम् अन्तरिक्षम् उत वो मरुत्वान्
शं वः स्यास्त्व् अदितिर् देवपुत्रा ॥
सर्वाष् टीकाः ...{Loading}...
०४ कल्पेतां द्यावापृथिवी कल्पन्ताम्
विश्वास-प्रस्तुतिः ...{Loading}...
कल्पेतां द्यावापृथिवी
कल्पन्ताम् आप ओषधीः ।
कल्पन्ताम् अग्नयः सर्वे
ऽस्मै श्रैष्ठाय सव्रताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
कल्पेतां द्यावापृथिवी
कल्पन्ताम् आप ओषधीः ।
कल्पन्ताम् अग्नयः सर्वे
ऽस्मै श्रैष्ठाय सव्रताः ॥
सर्वाष् टीकाः ...{Loading}...
०५ सं वः सृजामि
विश्वास-प्रस्तुतिः ...{Loading}...
सं वः सृजामि हृदयं
संसृष्टं मनो अस्तु वः ।
संसृष्टा वस् तन्वः सन्तु
संसृष्टः प्राणो अस्तु वः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं वः सृजामि हृदयं
संसृष्टं मनो अस्तु वः ।
संसृष्टा वस् तन्वः सन्तु
संसृष्टः प्राणो अस्तु वः ॥
सर्वाष् टीकाः ...{Loading}...
०६ सं वः पशूनाम्
विश्वास-प्रस्तुतिः ...{Loading}...
सं वः पशूनां हृदयं सृजामि
सं पुत्राणाम् उत या दुहितरो वः ।
सं वो जायानां मनसा मनांसि
सं पतीनाम् उत चक्षुः सृजामि ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं वः पशूनां हृदयं सृजामि
सं पुत्राणाम् उत या दुहितरो वः ।
सं वो जायानां मनसा मनांसि
सं पतीनाम् उत चक्षुः सृजामि ॥